________________
समयार्थबोधिनी टीका दि.अ. अ. ५ आचारयुतनिरूपणम् -अनादिदानस्य (पडिलं मो) पतिलम्भ:-माप्तिः (अस्थि वा) अमुकेस्य गृहे समागत्य मातिर्भवतीति वा (पुणो गस्थि वा) पुन: नास्ति वा-पुनस्थवा अनुकस्य गृहे अन्नादियासिन भवतीति वा (ण वियागरेज्जा) न-नैव व्यागृणीयांतू-वदेत् किन्तु(संतिमग्गं च हर) शान्तिमार्गश्च वर्धयेत-किन्तु येन वचनेन मोक्षमार्ग: सम्यगाराधितो भवेत् तादृशमेव वंचने वैदेदिति ॥३२॥ . .
टीका--'मेहावी' मेधागो-सदमद्विवेचनशीला पुरुषर, दक्षिणाए' दक्षिगायो:-दानस्य 'पडिलं मो' प्रतिमा मातिः 'अत्यि वा पुणो णथि वा अस्ति वा पुनः नास्ति वा-अमुझगृहे संभ्या दानं लभ्यते पुनः अनुकहे अनादिदानं सम्पक न लभ्यते-इति वचः 'ण विशागरेज्जा' न व्यायगीयात् -एतादृशं वचः कथमपि साधुभिन रक्तव्यं कस्यापि पुरतः। च-किन्तुं "संतिमगं च बृहस्' शान्तिमार्ग च वर्धयेत् । 'ज्ञान-दर्शन-चारित्ररूपो मोक्षमागों यथायथः वर्धते तादृशं शास्वनिर्णीत वचनं वाच्यम् ॥३२॥ घर में होती हैं अथवा अमुक के घर में नहीं होती है, ऐसा न कहे। किन्तु शान्तिमार्ग को बढावे अर्थात् जिसवचन से मोक्षमार्ग की सम्यक
अराधना हो, उसी वचन का प्रयोग करे ॥३२॥ ____टीकार्थ-सत् असत् की विवेचना करने में निष्णात पुरुष ऐसे वचन न कहे कि अमुक के घर आहार दान आदि की सम्यक् प्राप्ति होती है और अमुक के घर प्राप्ति नहीं होती । साधु को किसी के सामने ऐसी बात नहीं करनी चाहिए परंतु शांति मार्ग को बढावे कि जिनसे ज्ञान दर्शन चारित्र और तप रूप मोक्षमार्ग की वृद्धि हो ॥३२॥ થાય છે, અથવા અમુકને ઘેર થતી નથી તેમ ન કહેવું પરંતુ શાંતિમાર્ગને વધારે અર્થાત જે વચનથી મોક્ષ માર્ગની સમ્યક્ આરાધના થાય એવા વૈચને પ્રેમ કરે છે
ટીકા–સત અને અસનું વિવેચન કરવામાં કુશળ પુરૂષ એવા વર્ચન ન કહે કે અમુકના ઘરમાં આહાર દાન આદિની સારી પ્રાપ્તિ થાય છે, અને અમુકના ઘરમાં પ્રાપ્તિ થતી નથી. સાધુએ કેઈને પણ તેમ કહેવું ન જોઈએ. તેમણે એવા જ વચને પ્રગ કર જોઈએ કે જેનાથી જ્ઞાન, દર્શન, यास्त्र भने त५ ३५ भाक्षभागना पधारे।, याय, ॥३२॥