________________
४२२
सूत्रकृताङ्गस्त वसनीवाः३, तथा वायुयोनिका अग्निकायाः १, अग्नियोनिका अग्निकायाः२, 'अग्नियोनिकास्त्रपनीवाः३, एवं क्रमेण शेरात्रय आलापका ज्ञातव्या इति । सम्पति वायुकायमाह-'अहावरं पुरक वाय' अथाऽपरं पुराख्यातम् 'इहेगइया सत्ता णााणाविहनोणियाणं जाव' इहस्तये सत्वा-जोया? नानाविधयोनिकाना यावत् 'कम्मणियाणेणं' कर्म निदानेन 'तत्य बुकमा' तत्र व्युत्क्रमा:- तत्रै प्रवर्धमानाः, 'णाणाविहाणं तसथावराणं पाणाणं' नानाविधानां त्रसस्थाराणां प्राणानाम्, सरीरेसु सचित्तेमु का अचित्तेसु वा वाउकायत्ताए' शरीरेषु सचित्तेषु 'वा अचित्तेषु वा वायुका गया 'विउति' विवर्त्तन्ते, इहलोके कियन्तो जीवां: पूर्वभवेऽनेकपकारकयोनिषु समुत्पद्य तत्र स्वकृतकमरलेन सस्थावरजीवानां सचित्ताऽचित्तशरीरेषु दायु कायतया समुत्पद्यन्ते, 'जहा गणीणं तहा भाणिया चत्तारि गमा' यथाऽग्नीनां तथाऽत्रापि चत्वार आलापका भणिया:-प्रकाश. नीयाः। वायुकायाः१, वायुयोनिकाऽफाया:२, वायुयोनि काग्निकायाः३, वायुयोनिका स्वमा ४, एवं क्रमेण चत्वारः आलापका ज्ञातव्याः ॥मु०१८-६०॥ जीव कहे हैं। उसी प्रकार वायुयोनिक अग्निकाय, अग्नियोनिक अग्निकाय
और अग्नियोनिक त्रसकाय इस क्रम से तीन आलापक जानना चाहिए। ____ अब वायुकाय के विषय में कहते हैं-इस लोक में कितनेक जीव ऐसे हैं जो पूर्व मवों में अनेक प्रकार की योनि में उत्पन्न होकर अपने किये कर्म के बल से त्रस और स्थावर जीवों के सचित्त तथा अचित्त शरीरों में वायुकाय के रूप में उत्पन्न होते हैं । अग्नि जीवों के जैसे चार आलापक कहे गए हैं, उसी प्रकार यहां भी चार आलापक कहना चाहिए। वे यो हैं-(१) वायुकाय (२) वाययोनिक अकाय . (३) वायुयोनिक अग्निकाय और (४) वायुयोनिक त्रस सू० १८॥ કહેલા છે. એ જ પ્રમાણે વાયુયોનિ વાળા અશ્ચિય, અગ્નિનિક અગ્નિકાય, અને અગ્નિયોનિક ત્રસકાય આ ક્રમથી ત્રણ અ લાપકે સમજી લેવા જોઈએ
વાયુકાયના સંબધમાં હવે કથન કરે છે.–આ લેકમાં કેટલાક જીવે એ હોય છે જે પૂર્વમાં અનેક પ્રકારની નિ માં ઉત્પન થઈને પિતે કરેલા કર્મના બળથી ત્રસ અને સ્થાવર જીવોના સચિત્ત તથા અચિત્ત શરીરમાં વાયુકાય પણાથી ઉત્પન્ન થાય છે. અગ્નિ જી પ્રમાણે આના પણ ચાર આલાપકે કહ્યા છે. તે તે પ્રમાણે ચાર આલાપ સમજી લેવા. ते मी प्रमाणे छ.-(१) वायुश्य (२) वायु योनि (3) वायु यो नि भनिકાય અને (૪) વાયુનિવળા બસ સૂ૦ ૧૮