________________
-
समयार्थयोधिनी दीका द्वि, श्रु, अ. ३ आहारपरिशानिरूपणम् ४२३ . मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थ वुकमा णाणाविहाणं तस्तथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करताए वालुयत्ताए इमाओ गाहाओ अणुगंतवाओ'पुढवी य सकरा वालुया य, उबले सिला य लोणू से।
अयतउयतंबसीसग, रुप्पसुवणे य वइरे य ॥१॥ हरियाले हिंगुलए प्रणोसिला सामगंजणपवाले।
___ अभपडलब्भवालुय बायरकाए मणिविहाणा ॥२॥ गोमेज्जए य रयए अंके फलिहे य लोहियक्खे य।।
___ मरगयमसारगल्ले, भुयमोयगइंदणीले य ॥३॥ चंदणगेरुय हंसगब्भपुलए सोगंधिए य बोद्धव्वे । चंदप्पभवेसलिए जलकंते सूरकंते य ॥४॥ एयाओ एएसु भणियवाओ गाहाओ जाव सूरकंतत्ताए विउहृति, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहाति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवियणं तेसि तसथावरजोणियाणं पुढवीणं जाव सूरकताणं सरीरा णाणावण्णा जाव मक्खायं, सेसा तिपिण आलावगा जहा उदगाणं ॥सू० १९१६१॥
छाया-आथाऽपरं पुराख्यातम् इहैकन ये सचा नानाविध योनिकाः यावत कर्मनिदानेन तत्र व्युत्क्रपाः नानाविधानां सस्थापरणां पाणानां शरीरेषु सचि तेषु वा अचित्तेषु वा पृथिवीतया शर्करबया बालकतया इमा गाथा अनुगन्तव्या:'पृथवी व शर्करा व लुका च, उपल: शिला च लवणम् । अयस्त्रपुताम्रशीशक, रुप्यसुवर्णानि च वज्राणि च ॥१॥