________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपण युध्यमानानां पञ्चन्द्रियहस्तिमहिषादीनां दन्तशृङ्गादिपु, अचित्तेपु वा घर्षितास्थिपस्तरादौ अग्निकायत या विवर्तन्ते-अग्निकायरूपेण समुत्पद्यन्ते, इति प्रत्यक्षपमाणम् । इह लोके कियस्तो जीवाः पूर्वभवे नानाविधयोनिपु समुत्पद्य, तत्र सम्पादितकर्मवलेनाऽने प्रकारका सस्थावराणां सचित्ताऽचिचदेहेषु-अग्निकायस्वरूपेण समुत्पद्यन्ते इत्यर्थः । 'ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणणं मिणेह'माहारे वि' ते जीवाम्तेषां नानाविधानां त्रप्तस्थावराणां प्राणानां स्नेहमाहारयन्ति । अनेक कारकत्रसादिजीवानां स्नेहभावमाहारयन्ति, 'ते जीवा आहारेति पुढधीसरीरं जाव संत' ते जीपा आहारयन्ति पृथिवी शरीरं यावत्स्यात्-पृथिव्यादीनां शरीरमपि आहारयन्ति आहार्य च तानि शरीराणि स्वस्वरूपे परिणमयन्ति । 'अवरेऽ यि य गं तेसिं तसथावर नोणियाणं अगगीग सरीरा णाणावणा जाव मक्खाय' तेषां त्रसस्थावायोनिझानामग्निकायाना जीवानाम् अपराण्यपि च खलु शरीराणि नानावर्णादियुक्तानि भवन्तीति तीर्थनाऽऽख्यातानि । 'सेसा तिनिआलायगा जहा उदगाणं' शेपास्त्रग आलापका यथा उदकानाम् । तथाहियथा वायुयोनिका अकायाः १, उदकयोनि का उदकजीवाः २, उदकयोनिकाः सचित्त शरीरों मे तथा घिसे हुए पापाण आदि अचित्त शरीरों में अग्निकाय के रूप में उत्पन्न होते हैं। वे जीव अनेक प्रकार के बस और स्थावर प्राणियों के स्नेह रस का आहार करते हैं और पृथ्वी आदि के शरीरों का भी आहार करते हैं और उस आहार को अपने शरीर के रूप में परिणत करते हैं। उन अनेक प्रत स्थावरयोनिक अग्निकाय के जीवों के ओर भी नाना वर्ण, रस, गंध और स्पर्श वाले शरीर होते हैं, ऐसा तीर्थंकर भगवान ने कहा है।
शेष तीन आलापक उदक जीवों के समान समझना चाहिए। अर्थात जैसे वायुयोनिक अप्काय, उदकयोनिक उदकजीव, उदकयोनिक बस
માં તથા ઘસવામાં આવેલા પત્થર વિગેરે અચિત્ત પદાર્થોમાં અગ્નિકાય પણથી ઉત્પન્ન થાય છે તે જીવો અનેક પ્રકારના ત્રસ અને સ્થાવર પ્રાણી' ના નેહ રસને આહાર કરે છે. અને પૃથ્વી વિગેરેના શરીરને પણ આહાર
' કરે છે. અને તે આહારને પિતાના શરીર રૂપે પરિણુમાવી દે છે તે અનેક ત્રસ E અને સ્થાવર નિવાળા અગ્નિકાયના જીવોને બીજા પણ અનેક વર્ષે ગંધ '.” રસ અને સ્પર્શ વાળા શરીરો હોય છે. એ પ્રમાણે તીર્થકર ભગવાને કહ્યું છે.
બાકીના ત્રણ આલાપકે ઉદક–પાણીના પ્રમાણે સમજી લેવા. અર્થાત જેમ વાયુનિવાળ, અપૂકાય ઉદનિક ઉદકજી, ઉદનિક ત્રસ જીવે