________________
४१२
सूत्रकृताङ्गसूत्रे जीवा जायन्ते 'एवं खुरदुगत्तार' एवं चमकीटतया-अनेनैव प्रकारेण गोमहिः पादिशरीरेष्वपि चर्म कीटनया वह को जी समुत्पधन्ते विकलेन्द्रियाः स्वकर्मकता पापफलभोगाये त ।मू०१६-५८॥
मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता णाणाविहजोणिया जाब कम्मणियाणेणं तत्थ बुकमा णाणाविहाणं तसथावराण पागाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा तं सरीरगं वायसंसिद्धं वा वायसंगहियं वा वायपरिग्गहियं वा उवाएसु उडभागी भवइ अहे वाएसु अहेभागी भवइ तिरियवाएसु तिरिय. भागी भवइ, तं जहा-ओसा हिमए महिया करए हरतणुए सुद्धोदए, ते जीवा तेसिं गाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य ण तेसि तसथावरजोणियाणं ओसाणं जाव सुद्धोदुगाणं सरीरा णाणावण्णा जाब मक्खायं। ___ अहावरं पुरक्खायं इहेगइया सत्ता उदगजोणिया उदगसंभवा जाब कम्मणियाणेणं तत्थ वुकमा तसथावरजोगिएसु उदएसु उदगत्ताए विउद्घति, ते जीवा तेसिं तसथावरजोणियार्ण उदगाणं सिणेहमाहारैति, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तप्तथावरजोणियाणं उदगाणं सरीरा गाणावपणा जाव मक्खायं । प्रकार मल मूत्र से भी विकलेन्द्रिय जीवों की उत्पत्ति होती है। गाय भैंस आदि के शरीर में भी चर्मकीट रूप में बहुत से विकलेन्द्रिय जीव उत्पन्न होते हैं और अपने कर्मों का फल भोगते हैं ॥१६॥ શરીરે હોય છે. એ જ પ્રમાણે મલ, મૂત્રથી પણ વિકસેન્દ્રિય જીવોની ઉત્પત્તિ થાય છે. ગાય, ભેંસ વિગેરેના શરીરમાં પણ ચર્મકીટ પણાથી ઘણું એવા વિકલે. ન્દ્રિય છે ઉત્પન્ન થાય છે. અને પિતાના કર્મોનું ફળ ભેગવે છે. સૂ૦૧૬