________________
४१३
सम्यार्थवोधिनी टीका द्वि. शु. अ. ३ आहारपरिज्ञानिरूपणम्
अहावरं पुरखखायं इहेगइया सत्ता उद्गजोणियाणं जाव कम्मनियाणेणं तत्थ वुक्कमा उदगजोगिएसु उदयसु उदगत्ताए विउति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहाति, ते जीवा आहारेति पुढवीसरीरं जाव संतं, अवरेऽवि यणं तेसिं उद्गजोणियाणं उदगाणं सरीरा णाभावणा जाव मक्खायं । अहावरं पुरक्वायं इहेगइया सत्ता उदगजोणियाणं जाब कम्मनियाणं तत्थ बुक्कमा उद्गजोणिएसु उदपसु तसपाणत्ताए विउति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेति पुढवीसरीरं जाव संतं, अवरेऽवि यणं तेर्सि उद्ग जोणियाणं तसपाणाणं सरीरा णाणावृण्णा जाब मक्खायं ॥ सू० १७५७॥
छाया - अथाऽपरं पुराख्यातम् इदेकवये सच्चाः नानाविधयोनिका यावत् कर्मनिदानेन तत्र व्युत्क्रमाः नानाविधाना सस्थावराणां प्राणानां शरीरेषु सचितेषु वा अवितेषु वा तच्छरीरं वातसंसिद्धं वा वातसंगृहीतं वा' वातपरिगृहीतं वा वातेषु ऊर्ध्वभागी भनति, अधोवातेषु अवोभागी भवति तिर्यग्यातेषु तिर्यग्भागी भवति तद्यथा - अवश्याया हिमका महिका करकः हरतनुकः शुद्धोदकम्, ते जीवा स्तेपां नानाविधानां त्र स्थावराणां प्राणानां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेषां त्रसस्थावरयोनिकानाम् अवश्यायानां यावच्छुद्धोदकानां शरीराणि नानावर्णानि यावदाख्यातानि !
अथापरं पुराणम् इनकये सत्त्वाः उदकयोनिका : उदकमम्भवा, यावत् कर्मनिदानेन तत्र व्युत्क्रमाः सस्थावरयोजिकेपु उदकेषु उदकतया विवर्तन्ते । ते जीवा रतेषां त्रसस्थावरयोनि कानामुदकानां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात्, अपराण्यपि च खलु तेषां त्रसस्थावर योनिका नामुदकानां शरीराणि नानावर्णानि यावदाख्यातानि ।
अथाऽपरं पुराख्यातम् इहै कनये सत्ता उदयोनिकानां यावत्कर्मनिदानेन तत्र व्युत्क्रमाः उदकयोनिकेषूदकेषु उदकतया विवर्तन्ते । ते जीना स्तेपामुद्रक