SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ सैमयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् सम्भवास्तदुपक्रमाः यू हादि जीवाः 'कम्मोवगा' कोपगा:-पूर्वक कर्मानुगामिनः सन्तः 'कम्मनियाणेगे' कर्मनिदानेन-कर्मनिमित्तेन 'तत्थ वुकमा तत्र व्युत्क्रमाःअनेकप्रकारकयोनिपु समुत्पन्नास्तत्रैव स्थिताः तत्रत्र वृद्धि प्राप्तवन्तः स्वकृतकर्मानु गामिनः कर्मवलादेव अनेकविधयोनिषु जायन्ते। ‘णाणाविहाणं तसथावराणं पोग्गलाण' नानाविधानां त्रस्थावराणां पुद्गलानाम् 'सरीरेसु वा सचित्तेमु वा अचित्तेसु वा शरीरेषु वा-सचित्तेबु वा अचित्तेपु वा 'अणुसूयत्ताए विउद॒ति' अनु स्यूततया विवर्तन्ते-ते जीवा अनेकप्रकारकत्रसस्थावराणां सचित्ताऽचित्तदेहेषु आश्रिताः समुत्पद्यन्ते। 'ते जीवा तेसिं गाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति' ते यूकादयो जीवाः तेषां नानाविधानां प्रसस्थावराणां माणिनां स्नेहमाहारयन्ति, 'ते जीवा आहारेति पुढपीसरीरं जाव संत' ते यू कादयो जीरा आहारयन्ति पृथिवीशरीरं यावत् स्यात्, ते पृथिव्यादि जीवानामपि शरीराणि भक्षयन्ति भक्षयित्वा च कालेन स्वस्वरूपे परिणमयन्ति, 'अवरेऽवि यणं' अपराण्यपि च खल्लु 'तेसि तेषाम् 'तसथावरजोणियाणं' बसस्थावरयोनिकानाम्-यू कादिविकलेन्द्रि. यजीवानाम् 'अणुसूयगाणं' अनुस्यूतकानाम्-तदाश्रिततया स्थितिकानाम् 'सरीरा' शरीराणि 'णाणावण्णा' नानावर्णानि 'जाव मकवायं यावदाख्यतानि 'एवं दुरूवसंभवत्ताए' एवं दूरूपसम्भवतया-अनेनैव प्रकारेण मूत्रपुरीषेभ्योऽपि विकलेन्द्रिय अनेक प्रकार की योनियों में स्थिन होते हैं और अनेक प्रकार की योनियों में बढ़ते हैं। अपने अपने पूर्वकृत कर्मानुगामी होकर कर्म के अनुसार ही वहां उनकी उत्पत्ति, स्थिति और वृद्धि होती है। वे नाना प्रकार के बस और स्थावर जीवों के सचित्त और अचित्त कलेवरों में उत्पन्न होते हैं और अनेक विध बस स्थावर प्राणियों के स्नेह का आहार करते हैं। वे जू आदि विकलेन्द्रिय जीव उनके शरीरों का भी आहार करते हैं और उन्हें अपने शरीर के रूप में परिणत कर लेते है। उनके नाना वर्ण आदि से युक्त अनेक प्रकार के शरीर होते हैं । इसी પિતાના પૂર્વોક્ત કમનુગામી થઈને કર્મ પ્રમાણે જ ત્યાં તેઓની ઉત્પત્તિ, સ્થિતિ અને વૃદ્ધિ થાય છે. તેઓ અનેક પ્રકારના ત્રસ અને સ્થાવર જીના સચિત્ત અને અચિત્ત કલેવરે (શરીર) માં ઉત્પન થાય છે. અને અનેક પ્રકાર ૨ના ત્રસ અને સ્થાવર પ્રાણિના સનેહનો આહાર કરે છે તે જ વિગેરે વિકલેન્દ્રિય છે તેઓના શરીરોને પણ આહાર કરે છે. અને તેને પિતાના શરીરના રૂપમાં પરિણમાવે છે. તેમના અનેક વર્ણ વિગેરેથી યુક્ત અનેક પ્રકારના
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy