________________
सूत्रताछ जनयन्ति, 'पोयं वेगया जाग यंति' पोतमे के जनयन्ति, ‘से अंडे उभिज्नमाणे इन्धि वेगया जणगी' तस्मिन्नाडे-उद्भिद्यमाने-स्फुटिने सति एके स्त्रियम्स्त्रीजातीक जनयन्ति, 'एगे पुरिसं वि पुंमगं पि' पुरुषमपि नपुंसकमपि जनयन्तीति, समुत्पद्यन्ते, शुक्राधिक्ये पुरुषो भवति शोणिताऽधिक्ये सी भवति, शुक्रशोणितयोः समत्वे नपुंसको जायने, कर्मपमावादेव यथायथं जननं जीवानापू तत्र तु बाह्य कारणानां गौणत्यमे वेतितारः । 'ते जीवा डहरा साणा वाउकायमाहारेति' समुत्पन्नाः अण्डानिधि वहिरागता स्ते जीवाः सर्पदहरा:-बाला: सन्तो वायुकायमाहारयन्ति, 'आणुपुव्वेणं बुडा' आनुपूर्वेण-क्रमशो बदमाना वृद्धाः, 'वणस्मइकायं तसथावरपाणे' वनस्पतिकायं उमस्थावरमाणान् क्रमशः प्रवर्द्ध मानाः सादिनीवाः वनस्पतित्रसस्थावरकायान् यथारूचि यथालाभमाहार-यन्तो जीनयात्रां निर्वहन्ति । 'ते जीवा आहारे ति पुढवोसरीरं नाव संत' ते जीवा: पृथिव्यादिशरीराण्यपि भुतानाः तानि स्वालमा स्पशरीररूपेण परिणम उत्पन्न करते हैं। कोई पोत को प्रसन्न करते हैं । अण्डे के फटने पर कोई स्त्री, कोई पुमप और कोई नपुंसक के रूप में उत्पन्न होते हैं। शुक्र की अधिकता हो तो पुरुष होता है, शोणित की अधिकता होने पर स्त्री और शुक्र शोणितकी समानता होतो नपुंसक होता है। इनके पुरुष आदि होने में प्रधान एवं अंतरंग कारण तो कर्म ही है।
शुक्र शोणित आदि वाह्य कारण गौण हैं। ___जब ये सर्प आदि जीव अण्डे से बाहर आते हैं और बालक होते हैं वायुकाध का आहार करते हैं। कम से बडे होने पर वनस्पतिकाय तथा त्रस और स्थावरकाय का अपनी रुचि एवं प्राप्ति के अनुसार आहार करते हुए जीवनयात्रा का निर्वाह करते हैं । पृथ्वी आदि का उप કિઈ સ્ત્રી, કેઈ પુરૂષ, અને કઈ નપુંસક પણાથી ઉત્પન્ન થાય છે. શુક્રનું અધિકપણું હોય તે પુરૂષ અને શેણિતનું અધિક પણું હોય તે સ્ત્રી ઉત્પન્ન થાય છે તથા શુક્ર અને શેણિતનું સરખા પણું હોય તે નપુંસક થાય છે. તેઓના પુરૂષ વિગેરે હેવામાં મુખ્ય અને ખાસ કારણ તે કર્મ જ છે. 'शु, शुत विशेरे तो मी २५ .
જ્યારે આ સર્પ વિગેરે જીવો ઈડામાંથી બહાર આવે છે, અને બાળક હોય છે, ત્યારે વાયુકાયને આહાર કરે છે, અને કમથી મોટા થાય ત્યારે વનસ્પતિકાય તથા ત્રસ અને સ્થાવર કાયને પિતાની રૂચી અને પ્રાપ્તિ પ્રમાણે આહાર કરતા થકા જીવન યાત્રાને નિર્વાહ કરે છે. પૃથ્વી વિગેરેને