________________
सार्थबोधिनी टीका द्वि. थु. अ. ३ आहारपरिशानिरूपणम्
४४५
F
यन्ति, अन्य सर्व मनुष्यमकरण ज्ज्ञातव्यम् 'अवरेऽ वि यणं' अपराण्यपि च खलु 'तेर्सि' तेषां सर्प जीवानाम् 'उरपरिसप्पथलपरपं विदियतिरिक्ख जोणियाणं' उः परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकानाम् 'बहीण' अहीनाम् 'जाव महोरगाण यावद् - अजगराशालिकमहोरगाणाम्, 'सरीरा' शरीराणि 'णाणावण्णा' नानावर्णानि 'नानागंधा' नानागन्धानि 'जाव मक्खायें' यावदाख्यातानि । अयमाशयः - उपः परिसर्पादारभ्य महोरगपर्यन्तानां स्थलचरपञ्चेन्द्रि तिर्यग्योनिकजीवानां विभिन्न नानावर्णरसगन्धस्पर्शवन्ति अपराण्यपि च खल शरीराणि भवन्तीति ।
उः परिसर्पादीन्नरूप भुजपरिसर्पाणां स्त्राणि दर्शयितुमाह- 'हावर पुरक्खायं' अथाऽपर पुराख्यातम्, इतः परं पृथिव्यां सञ्चरणशीलानां पञ्चेन्द्रियजीवानां स्वरूपमाख्यातं वीर्थ करेण 'णाणाविहाणं' नानाविधानाम् 'भुयपरिसप्पयल यरपचिदियतिरिकखजोणियाणं' भुनपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकानाम् 'तं जहा तद्यथा - 'गोहाण' गोवानाम् 'नउलाणं' नकुलानाम् 'सीहाणं' सिंहानाम् 'सर
भोग करके ये जीव उसे अपने शरीर के रूप में परिणत करते हैं इत्यादि सब वक्तव्यता मनुष्य के प्रकरण के अनुसार समझ लेना चाहिए। सर्प यावत् महोरग आदि उरपरिसर्प स्थलवर पंचेन्द्रिय तिर्यचों के नाना वर्ण, गंध, रस और स्पर्श वाले शरीर होते हैं।
इस प्रकार उरपरिसर्प, सर्प आदि का निरूपण करके भुजपरिसर्पों का स्वरूप दिखलाते हैं- 'अहावरं पुरक्खायं णाणाविहाणं भुपरिसप्प०' इत्यादि ।
तीर्थंकर भगवान् ने नाना प्रकार के स्थलचर भुजपरिसर्प पंचे'न्द्रिय तिर्यों का स्वरूप कहा है। वे इस प्रकार है - गोह, नकुल,
--ઉપભેગ કરીને આ જીવા તેને પેાતાના શરીર રૂપે પરિણુમાવે છે. વિગેરે સઘળું કથન મનુષ્યના પ્રકરણમાં કહ્યા પ્રમાણે સમજી લેવુ' સપ યાવત્ મહારગ વિગેરે ઉરઃ પરિસપ,સ્થલચર પચેન્દ્રિય તિય ચાના અનેક પ્રકારના वार्थ, गंध, रस, भने स्पर्शवाजा शरीरो होय छे.
આ રીતે ઉરઃ પરિસ, સર્પ વિગેરેનુ નિરૂપણુ કરીને ભુજ પરિસ પાંનુ સ્વરૂપ હવે સૂત્રકાર બતાવે છે ~
अहावरं पुरखाय णाणाविहाणं भुयपरिसम्प०' त्याहि તીર્થંકર ભગવાને અનેક પ્રકારના સ્થળચર ભુજ પરિસપ પંચેન્દ્રિય तिर्यन्यानु स्त्र३५ उडेल छे. ते मामा समन्वु, घो, नोणीया, सिंह,