________________
सूत्रकृतामो छबुबहड कसेरुककच्छमाणितकोत्पलयम कुसुदन लिनसुभगसुगन्धिकपुण्डरीकमहापुर पडरीकशतपत्रसहस्रपत्रकल्हारककोकनदाऽरविन्दतामरसविसविसमृगाळपुष्कराणांवनस्पतिजीवानां संग्रहः। तसपाणत्ताए' समाणतया-त्रसजीवस्वरूपेग, 'विउति' विवर्तन्ते समुत्पद्यन्ते. इत्यर्थः । ते जीवा' ते उदकयोनिका वृक्षादौ त्रसरूपेण सञ्जाता जीवाः 'तेसिं' तेषाम् 'पुढवीजोणियाणं' पृथिवी. योलिकानां-पृथिवीकारणकानां क्षाणाम्, 'उदगनोणियाणं' उदकयोनिकानां वृक्षाणाम्। 'रुक्खजोणियाण. वृक्षयोनिकानां 'वृक्षाणाम् इति अग्रेण सम्बन्धा'अज्झारोहजोणियाण' अध्यारुहयोनिकानाम् 'तणजोणियाणं' तृणयोनिकानाम्, 'बोसहीजोणियाण' ओपधियोनिकानाम् 'हरियजोणियाणं 'हरितयोनिकानाम् 'रूकावाण' वृक्षाणाम्, 'अज्झारूहाणं' अध्यारहाणाम्, 'तणाण' तृणानाम् 'ओसही'
ओपधीनाम् 'हरियाण' हरितानां जीवानाम् 'मूलाणं' मूलानाम् 'जाव वीयाणं' यावद्वीनानाम्-यावत्पदेन, कन्दत्वशाखापशाखापवालपत्रपुष्पाणां संग्रहः, 'आयाणं कायाणं जाब कूराणे' आर्याणां कायानां यावत्क्रूराणाम् 'उदगाणं अगाए जाब पुक्खलच्छिमगाणं' उदकानामवकानां यावत्पुष्कराक्षभगानाम, अभ्रयावत्पदेन-पनक शैवाल केत्याद्यारभ्य पुष्करान्तानां वनस्पतिजीवानां ग्रहणं पूर्वेवद वोध्यम्, एतेषाम् 'सिणेदमाहारे ति' स्नेहम-स्निग्धभावमाहारयन्ति ते जीवा आहारेति पुढतीसरीरं जात्र संत' ते जीवा आहारयन्ति पृथिवीशरीरं यावदप्तेजो ओषधियो तथा हरितो के नोन तीन आलापको में, उदकयोनिक अवक और पुष्करपक्षों में ब्रह्म प्राणी के रूप में उत्पन्न होते हैं।
वे जीव पृथिवीयोनिक वृक्षों के, उदकपोनिक वृक्षों के, वृक्ष योनिक वृक्षों के, अध्यारुहयोनिक वृक्षों के तृणधोनिक वृक्षों के ओषधियोनिक वृक्षो के हरितयोनिक वृक्षो के तथा वृक्ष, अध्यामह, तृण, ओषधि, हरित, मूल, बीज, आयवृक्ष, कायवृक्ष, कूरवृक्ष, एवं उदक, अवक तथा पुष्कराक्ष वृक्षों के स्नेह का आहार करते हैं । वे पृथ्वीकाय હરિતે-લીલેરીના ત્રણ ત્રણ આલાપમાં ઉદક નિવાળા, અવક, અને પુકરાક્ષેમાં ત્રણ પ્રાણી પણુથી ઉત્પન્ન થ ય છે.
તે જીવ પૃથ્વીનિક વૃક્ષોના, ઉદક યોનિ વાળા વૃક્ષના વૃક્ષ નિવાળા વૃક્ષના, અધ્યારૂહ યોનિવાળા વૃક્ષના, તૃણનિવાળા વૃક્ષોના ઔષધિનિક
साना, हरितानि वृशाना तथा वृक्ष, सध्या३७, तुप, भीषधि, हरित, भूत, भीम, मायक्ष, यवृक्ष, १२वृक्ष, मन , तथा पु०७२।क्ष, वृक्षाना નેહને આહાર કરે છે, તે પૃથ્વીકાય વિગેરેના શરીરને પશુ આહાર કરે