________________
समयार्थबोधिनी टीका द्वि. श्रु. अ.३ आहारपरिज्ञानिरूपणम्
३८५ जोणिएहि मूलेहि अध्यारुहयोनिकेषु-अध्यारुहोलन्नेषु मूलेयु 'जाव बीएसई यावद्वीजेपु, 'पुढयीजोणिएहि तणेहि' पृथिवीयोनिकेषु तृणेषु-पृथिव्युत्पन्नतृणेषु 'तणजोणिएहिं तणेहि' तृणयोनिकेषु तृणेषु-तृणोत्पन्नतृणजीवेषु तिण नोणिएहिं मूलेहिं जाव वीएहि' तृणयोनिकेषु-तृणोत्पनेषु मूलेषु यावद्वीजेषु यावत्पदेन कन्दस्कन्धत्वक्शालपवालशाखापत्रपुष्प फलानां संग्रह । 'एवं ओसहीहि वि तिन्नि आळावगा' एवमोषधीष्वपि त्रय आलापका:- जय एव भेदाः, पृथिवीयोनिका ओषधयः१, ओषधियोनिका ओषधयः२, ओपधियोनिका मूलकन्दत्वक शाखामवा लपत्रपुष्पफलबीजजीवाः३, एते त्रय आलापका ज्ञातव्याः, 'एवं हरिएहि वि तिमि आलावगा' एवं हरितेष्वपि ओपधिवत् जयलपकाः 'पुढबीजोणिहि वि पृथिवीयोनिकेष्वपि 'आएहिं काएहि जाव कूरेहि' आर्येषु कायेषु यावस्कूरेषु-यावस्पदेन कूहणकण्ड्यका-उव्वेहणि कनिव्वेहणिकसर्वतकवतकवासणिकानां ग्रहणम् भवतीति। 'उदगजोगिएहि रुक्खेहि' उदकयोनिकेषु वृक्षेषु 'रुक्रवजोणिएहि रुक्खेहि' वृक्षयोनिकेषु वृक्षेषु 'रुक्खजोणिएहि मूलेहि' जाव बीएहि' वृक्षयोनिकेषु मलेपु यादबीजेपु 'एवं अज्झारुहेहि वि तिन्नि' एवम् अध्यारुहेष्वपि ओषधिवत् त्रय आलापका ज्ञातव्या इति शेषः, 'तणेहि वि तिष्णि आलावगा' तृणेष्वपि ओपधिवत त्रय आलापका! 'ओसहीहि वि तिणि आलावगा' ओपधिष्वपि पृथिवी. योनिकवदोषधिवत त्रय आलापकाः, 'हरिएहि वि तिणि' हरितेष्वपि त्रयः, 'उदगजोणिएहि उदएहिं अवएहिं जाव' उदकयोनिकेषु-तत्कारणकेषु उदकेषु अवकेषु यावत् 'पुक्खलच्छिभएहि' पुष्कराक्षमगेषु, अत्र यावत्पदेन-पनकशैवालकंकबीज तक के अवयवों में पृथ्वीयोनिक तृणों में, तृणयोनिक तृणों में, तणयोनिक मूल, कंद आदि बीज तक के अवयवों में, इसी प्रकार
औषधि तथा हरितके तीन आलापको में, पृथ्वीयोनिक आय, काय तथा कर नामक वृक्षों में, जलयोनिक वृक्षों में, वृक्षयोनिक वृक्षों में, पायोनिक मूल यावत् बीजों में, इसी प्रकार अध्यारुहों, तृणों, તણ નિવાળા મૂળ, કંદ, વિગેરે બીજ સુધીના અવયવોમાં ઔષધિ તથા હરિત-લીલોતરીના ત્રણ આલાપકોમાં પૃથ્વીનિક આય કાય, તથા કૂર નામના વૃક્ષમાં, જલનિક વૃક્ષમાં, વૃક્ષોનિક વૃક્ષમાં વૃક્ષોનિક મૂળ, યાવત્ બીજોમાં અને એ જ પ્રમાણે અધ્યારૂ, તૃણે ઔષધિ તથા
सू० ४९