SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ૩૮૦ सूत्रकृताङ्गसूत्रे ओषधिष्वपि त्रयः, हरितेष्वपि त्रया, उदकपोनिकेषु उदकेषु अनकेषु यावत्क राक्षभागेषु समाणतया विवर्तन्ते । ते जीवास्तेषां पृविनीयो निकानाम् उदक योनिकानां वृक्षयोनिडानामव्यायोजिकानां तृणयोजिकानामोपवियोनिकानां हरितयोनिकानां वृक्षाणामशहाणां वृणानापोपचीनां दरिवानां मूलानां यावदवीजानामार्याणां कायानां यात्राणामुदहानामवकानां यावत् पुष्कराक्षमगानां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात्, आराण्यपि च खलु तेषां वृक्षयोनि कानामध्यारूयोनिकानां गुणयोजिकानागोपवियोनिद्वानां हरित यो निकानां मूळपोनिका कन्यकानां यावद्रोज निकालामा प्रयोनि कानां काययोनिकानां यावत् कुरवोनिका नामुद गोनिका नाम रयात् पुष्कराक्ष भगयोजिकानां चमाणानां शरीराणि नानावपीन यानागतानिनु. २३-५५॥ टीका -- अपरोऽपि वनस्पतिजीवभेद शीर्यकरेण कथितस्वमाह - 'अहावरं ' अथापरम् 'पुरकलार्थ' पुराख्यानम् 'इहेण्डया' इतये 'सत्ता' सच्चाः-वन स्पतिविशेषाः 'पुढचीजो सक्थे पृथियोनिषु वृक्षेपु - पृथिव्युत्पन्नवृक्षभीवेषु समानया विवर्तन्ते इति अमेण सह सम्बन्धः । 'रुक्खजोगिएर रुवखेति' वृक्षयोनिकेषु वृक्षोन्नेषु वृक्षेषु 'रुखजोगिएहि मूलेईि' वृक्ष योनिकेपु-वृक्षोत्पन्नेषु मूलेषु 'जाब बीयेहिं' यावद्वीजेपु 'रुक्खजो - निएहि अज्झारोहेर्दि' वृक्षयोनिकेषु वृतोत्पलघु अध्यारुदेषु 'अज्झारोहजो णिएहिं अझारोहे हिं' अध्यापोनि के अध्य रुहोत्पन्नेषु अभ्यारुदेषु 'अज्झारोह - - 'अहावरं पुरग्वार्य' हत्यादि । टीकार्थ-तीर्थकर भगवान् ने वनस्पति काय के अन्य भेद भी कहे हैं इस लोक में कोई-कोई जीव उन पृथ्वीद्योनिक वृक्षों में, वृक्षपोनिक वृक्षो में मूलकन्द यावत् बीज पर्यन्त अवयवों में, वृक्षयोनिक अध्यारुह वृक्षों में, अध्यारुहपोनिक अध्यारुहों में अध्यारुहद्योनिक मूल से लेकर 'अहावरं पुरखायं' ईत्याद्दि ટીકા તીર્થંકર ભગવાને વનસ્પતિકાયના અન્ય ખીજ ભેદે પણ उद्या छे, ते या प्रमाणे छे. આ લાકમાં કોઈ કાઈ જીવો તે પૃથ્વીયેાનિક વૃક્ષેા-ઝડામાં, વૃક્ષચેાનિકવૃક્ષા-ઝાડામાં મૂળ, કન્દ, યાવત્ ખીજ સુધીના અવયવેામાં વૃક્ષચેનિક, અધ્યારૂRsચેનિકવૃક્ષેામાં, મૂળથી લઈને ખીજ સુધીના અવયવોમાં વૃક્ષચેાનિક અધ્યારૂહવૃક્ષામાં, અધ્યારૂહુયેાનિક અધ્યારૂમાં અધ્યારૂઢચેનિક મૂળથી લઈને ખી સુધીના અવયવેામ પૃથ્વીયેાનિક તૃણુ-ઘાસેામાં,તયેાનિક તૃત્થામાં,
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy