SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. शु. अ. ३ आहारपरिज्ञानिरूपणम् । ___३८३ हरिएहि वि तिन्नि आलावगा, पुढविजोगिएहि वि आएहि काहि जाव कूरेहिं उदकजोणिएहि रुश्तेहि रुक्खजोणिएहि रुखेहि रुक्ख जोणिएहिं मूलहिं जाव बीएहि, एवं अज्झारोहेहि वितिनि तणेहि पि तिषिण आलानगा, ओलहीहि पि तिषिण हरिएहि पि तिष्णि उदगजोणिएहि उदएहि अवएहिं जार पुरवलच्छिभएहि तसपाणताए विउद्दति । ते जीवा तेलिं पुढविजोशियाणं उदा. जोणियाणं रुक्खजोणियाणं अज्झारोहजोणिषाण समजोणियाणं ओसहीजोणियाणं हरियजोणियाणं खाणं अज्झारोहाणं तणाणं ओलहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाण जाब कूराण उद्गाणं अवगाण जाब पुक्खलच्छिभगाणं सिणेहमाहाति, ते जीवा आहारांति पुडविसरीरं जाव संतं, अबरेऽवि य ज तेसि रुक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहि. जोणियाणं हरियजोणियाण मूलजोणियाणं कंदजोणियाणं जाव बीयजोणियाण आयजोणियाणं काथजोणियाणंजाव कूरजोणिया उदगजोणियाणं अवगजोणियाणं जाव पुक्खलच्छिभगजोणियाणं तसपाणाणं सरीराणाणावरुणा जाब मक्खामंसू. १३.५५॥ छाया-अथाऽपरं पुराख्यातम्-इहैकर ये सत्त्वाः तेष्वेव पृथिवीयोनिके क्षेषु, वृक्षयोनिकेपु वृक्षेपु, वृक्षयोनिकेषु मूलेषु, यावगीजेपु, वृक्षयोनिकेष्वध्यारहेपु, अपारुहयोनिकेषु अध्यारुहेषु, अध्यारुहयोनिकेषु मूलेपु, यावद्वीजेषु, पृथिवी. योनिकेषु तृणेषु, तृणयोनिकेपु तृपोपु, तृणयोनिकेषु झूठेघु, यानद्वीजेषु, श्वमोरपि त्रय आलापका, एवं हरितेष्वपि त्रग आलापकाः। पृथिवीयोनि केयपि आर्यपु कायेषु यातत्कूरेषु, उदकयोनिकेयु क्षेपु, क्षयोनिकेघु वृक्षेषु, वृक्षयोनिकेषु अलेघु, यावद्वाजेषु । एवमध्यारुहेष्वपि त्रयः तृणेष्वपि त्रय आलापकाः,
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy