SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टोका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् ३८७ वायु वनस्पतिशरीरम् विपरिणय स्वरूपं कुर्वन्ति 'अवरेत्रिय णं तेसिं रुक्वजोणियाण' अपरानपि च खञ्च तेषां सपोनिकानाम् 'मूलजोणियाण केंद जोणियाणं जाव वी जोणियाण' मूलकन्दस्कन्धत्वक्शाकपवालपत्रपुष्पफलबीजयोनि काम् 'आयनोगियाणं कायजोगियाणं जात्र करजोणिवाणं' आययोनि कानां काययोनिकानां यावत् कूयोनिकानाम् 'उदगजोणियाणं अगजोणियाणं जात्र पुरखलच्छिम जोणियाण' उइगयोनिकानाम् अवकपोनिकानां यावत् पुष्क राक्ष भगयोनिकानाम् 'तसगणाणं सरोरा जाणावण्णा जान मक्खायं' त्रसमाणान शरीराणि नानावर्णानि यावत् - नानारसानि नानागन्धानि नानास्पर्शयुक्तानि भववीति वीर्थद्धिपातम् - कथितमिति ॥०१३ - ५५ ॥ मूलम् - अहावरं पुरखायं णाणाविहाणं मणुस्ताणं तं जहांकम्मभूमगाणं अकम्मभूमगाणं अंतरदीव गाणं आरियाणं मिलक्खुयाणं, तेसिं चणं अहावीएणं अहावगासेणं इत्थीए पुरिसस्स ये कम्मकडाए जोणिए एत्थ णं मेहुणवत्तियाए णामं संजोगे समुप्यजइ, ते दुहओ वि सिणेहं संचिण्णंति, तत्थ णं जीवा इत्थित्ताए पुरिसगत्ताए णपुंसगत्ताए विउडंति, ते जीवा माओ 'उयं पिउसुक्कं तं तदुभयं संस कलुतं किविवसं तं पढमत्ताए "आहारमाहारेति, तओ पच्छा जं से माया णाणाविहाओ रस आदि के शरीरों का भी आहार करते है । उन वृक्ष गेनिक, अध्यारुह योनिक, तृपोनिक, ओषवियोनिक, हरितयोनिक, मूलयोनिक, कंद, योनिक, यावत् चीजयोनिक, आवयोनिक काययोनिक यावत् कूरयोनिक, उदकयोनिक, अवकयोनिक यावत् पुष्कराक्ष भगद्योनिक प्राणियों के नाना वर्ण, गंध, रस, सारी वाले अन्यान्य शरीर भी होते हैं । ऐसा तीर्थकर भगवान् ने कहा है ||१३|| छे. मे वृक्ष योनिवाणा, मध्याइह येोनित्राजा, तृषु योनिवाजा, भोषदिया. निवाजा, हस्तिये। निवाजा, (सीसोतरीनी योनिवाजा) भूम येोनिवाणा, उध्योનિવાળા, યાવત્ ખીજ ચેાનિવાળા, આયયેાનિવાળા, કાયયેાનિવાળા, ચાવત -ફૂરચેાનિવાળા, ઉદકયેાનિવાળા, અવકયોનવાળા, યાવત્ -પુષ્કરાક્ષલગાનિવાળા ત્રંસ પ્રાણિયાના અનેક વર્ષોં ગંધ, રસ, સ્પર્શીવાળા ખીજા શરીરા પણ હાય છે. એ પ્રમાણે તીર્થકર ભગવાને કહેલ છે. પ્રસૂ॰ ૧૩
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy