________________
intratfart टीका द्वि. थु. अ. ३ आहारपरिज्ञानिरूपणम्
३७५
ant' एन मौपाधिव्वपि चत्वार आलापकाः, यथा - पृथिवीयोनिका वृक्षाः १, वृक्ष योनिका वृक्षाः २, वृक्षयोनिका अध्यः रुहाः ३, अध्यारूयोनिका अभ्यारुहाः ४ । एवं पृथिवीयोनिकाः तृणाः १, तृगयोनिकास्तृणाः २, तृणयोनिका अध्यारुहाः३, अभ्यारुह योनिका अध्यारुहा । ४, ।
एवं पृथिवीयोनिका औषधयः १, औषधियोनिका औषधपः२, औषधियोनिका अध्यारुहारे, अध्यारुहयोनिका अभ्यारुहाः ४, | एवं रूपेण हरिवादिष्वपि आलां. कावा ज्ञातवास्तवादि पृथिवीयोनिका हरिताः १, हरितयोनिका हरिवा:२, starfant अध्यारुहा०३, अध्यारुहृयोनिका अभ्यारुहाः४, ' एवं हरियाण विचार आलागा' एवं हरितापि चत्वार आळावका: पूर्वपदर्शितरूपेण योजनीयाः ॥ ०११-५३॥
मूलम् - अहावरं पुरक्खायं इहेगइया सत्ता पुढ विजोगिया पुढविसंभवा जाव कम्मनियाणेणं तत्थ वुक्कमा णाणाविहजोणियासु पुढवी आयत्ताए वायत्ताए कायत्ताए कूहणत्ताए कंदुगताए उब्वेहनियत्ताए निव्वेहणियत्ताए सच्छत्ताए छत्तगत्ताए वासाणियत्ताए कूरत्ताए विउति, ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेति, ते वि जीवा आहारेति पुढविसरीरं जाव संतं, (१) पृथ्वीयोनिक वृक्ष (२) वृक्षघोनिक वृक्ष (३) वृक्षयोनिक अध्यारुह और (४) अध्यारुह योनिक अध्यारुह ।
इसी प्रकार (१) पृथ्वीपोनिक ओषधि (२) ओषधियोनिक ओषधि (३) ओषधियोनिक अध्यारुह और (४) अभ्यारुह्यानिक अध्यारुह ।
इसी प्रकार हरित आदि में भी चार चार आलापक जानना चाहिए। जैसे- (१) पृथिवीयोनिक हरित (२) हरितयोनिक हरित (३) हरितयोकि अपारुह और (४) अध्यारुहयोनिक अध्यारुह ॥ ११ ॥
છે તે આ પ્રમાણે સમ૰વા (૧) પૃથ્વીનિક ઔષધિ (૨) ઔષધિયાનિક औषधि (3) भोषधिये निए अध्याइड (४) अध्याइड योनिङ अध्याइड !
આજ પ્રમાણે હરિત-લીલા વિગેરેમાં પણ ચાર ચાર આલાપકે સમ क्वा प्रेम है— पृथ्वियोनि हरित (२) हरित योनि हरित ( 3 ) हरितयेोનિક અધ્યારૂહ (૪) અધ્યારૂડુ ચેાનિક અધ્યારૂપ ઇસ. ૧૧૫