SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ सार्थबोधिनी टीका द्वि. थु. अ. ३ आहारपरिज्ञानिरूपणम् ३६७ पुढवीसरीरं आउसरीरं जाव सारूविकडं संतं, अवरे वियणं तेसिं अज्झारोह जोणियाणं अज्झारोहाणं सरीरा णाणावन्ना जाव मक्खायं । सू० ७|४९॥ छाया - आथाऽपरं पुराख्यातम् इहैकतये सच्चाः अध्यारुहयौनिकाः अध्यासम्भवाः यावत् कर्मनिदानेन तत्र व्युत्क्रमाः अध्यारुहयोनिकेषु अध्यारुहतया विवर्तन्ते । ते जीवा स्तेषामध्यारुइयोनिकानामध्यारुहाणां स्नेहमाहारयन्ति ते जीना आहारयन्ति पृथिवीशरीरमप्शरीरं यावत् सारूपीकृतं स्यात् । अपराण्यपि च खलु तेषामध्यारुदयोनि कानामध्यारुहाणां शरीराणि नानावर्णानि यावदाख्यातानि । ०७ - ४९ ॥ टीका - - ' अहावर' अथाऽपरम् 'पुराना' पुराख्यातम्, तीर्थकरेण वृक्षयोनिकाव्यारुहयोनिकाऽध्यारुहादुपरिअपि वनस्पतिविशेष जीवो भवतीति प्रति पादितः, 'इहेगइया' इहैकतये 'सत्ता' सच्चाः - जीवाः 'अज्झारोहजोणिया ' अध्यारुयोनिकाः, अध्यारुहो योनिः उत्पत्तिक (रणं येषां ते तथाभूता भवन्तीति, 'अज्झारोहसंमवा' अध्यारुहसंभवाः - तंत्र विद्यमानाः 'जाव' यावत् 'कम्म नियाणेणं' कर्मनिदानेन कर्मणाऽऽकृष्टाः, 'तस्थ बुक्कमाः तत्र व्युत्क्रमाः तत्रैव वर्द्धमानाः, 'अझारोह जोणिपसु' अध्यारुहयोनिकेषु अज्झारोहत्ताए' अध्यारुहतया - अध्यारुद स्वरूपेण 'विउति' विवर्तन्ते उत्पद्यन्ते जायन्ते इति यावत्, 'ते जीवा तेर्सि अज्झारोह जोगियाणं अज्झारोहाणं सिणेहमाहारे ति' ते उपरि कथिता 'अहावरं पुरक्खायं' इत्यादि । टीकार्थ - तीर्थकरों ने वृक्षपोनिक अध्यारुहयोनिक अध्यारुह जीवों के ऊपर भी वनस्पतिकाय के जीवों का अस्तित्व कहा है। वह इस प्रकार है कोई कोई जीव अभ्यारुहयोनिक अर्थात् अध्यारुह से उत्पन्न होने वाले, अध्यारुह के आश्रित रहने वाले और अध्यारुह में ही बढ़ने वाले होते हैं। वे कर्म के वशीभूत होकर अध्यारुह योनिक जीवों में अध्यारुह रूप से उत्पन्न होते हैं । वे जीव उन अध्यारुहयोनिक अध्या 'अहावर' पुरक्खाय' हत्याहि ટીકા”—તી કરાએ વૃક્ષયેનવાળા અધ્યારૂહ કૈાનિક અધ્યારૂહ જીવાની ઉપર પણ વનસ્પતિકાયના જીવે નું અસ્તિત્વ કહેલ છે તે આ પ્રમાણે છે.-કોઇ કેઈ જીવ અધ્યારૂતુ ચેાનવાળા માઁત્ અધ્યારૂતુથી ઉત્પન્ન થવાવાળા, અધ્યારૂપના આશ્રયથી રહેવાવાળા, અને અધ્યારૂતુમાં જ વધવાવાળા હાય છે. તે કને વશ થઈને અધ્યારૂતાનિવાળા જીવમાં અધ્યારૂપ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy