________________
सूत्रकृतीमत्रे रुह एव वर्द्ध नशीलाः, 'रुष वमोणिए सु' वृत योनि के यु 'अन्झारोहेसु' अध्यार हेपु-अध्यारुहनामकवनस्पतिविशेषेषु 'अग्झारोहत्ताए' अव्याहाया-अव्यारावरूपेण 'विउहति' विवर्तन्ते-स्वरूपविस्तारं संपादयन्ति, 'ते जीवा तेसि रुस्खनोणि. यांणं सिणेहमाहारेति' ते जीवा:-अयामाऽपि अध्यारुहावछिन्नाः ते वृक्ष. योनिकानामध्यारुहाणां स्नेह-स्नेहमामाहारयनि-तदीय रसापनीय जीवन्ति वर्द्धन्ते च, 'ते जीवा आहारेंति पुढवीपरीरं जाव सारूविकडं संतं' ते जीवा आहारयन्ति पृथिवीशरीर यावद्-अप्ते नोवायुनिस्पतिशरीरमाहारयन्ति । आहार कृत्वा नानाविधानां यारागा शरीरमचित्तं कुन्ति, अचित्तोकृत्य विधस्त विपरिणमितं तच्छरीरं सारूपीकृतं स्यात्, तुच्छरोरं स्मात्मनात्क वा स्वस्वरूातां नयन्ति, 'तेसिं अज्झारोहजोणियाणं आज्झारोहाणं' ते मध्यारुहयोनिकानाम् अध्यारुहनीवानाम्, 'अबरे वि सरीरा' परापपि शरीराणि 'णाणावणा' नाना वर्णानि-नानारसगन्धस्पर्शयुक्तानि भवन्तीति, 'जात्र मक्खाय' यावदाख्यातानि तानि शरीराणि तीर्थ करैरिति' ॥०६-४८॥
मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियागेणं तत्थ वुकमा अज्जा. रोहजोणिएसु अज्झारोहत्ताए विउहंति, ते जीवा तसिं अज्झा. रोहजोणियाणं अज्झारोहाणं सिणेहमाहारांति, ते जीवा आहारति ही अध्यारह रूप से वृद्धि को प्राप्त होते हैं। वे वृक्ष गेनिक अध्यारहों के स्नेह का आहार करते हैं एवं पृथ्वी, अप, तेज, वायु तथा वनस्पति के शरीरों का आहार करते हैं और उस आहार को अपने शरीर के रूप में परिणत कर लेते हैं। उन अध्यारह योनिक अध्यारुह जीवों के नाना वर्ण, नाना गंध, नानारस और नाना स्पर्श वाले अनेक शरीर होते हैं । ऐसा तीर्थकर भगवंतों ने कहा है ॥६॥
વનસ્પતિમાં જ અધ્યારૂહપણાથી વધે છે. તે વૃક્ષ નિવાળા અધ્યારૂહાના स्ना मासा२ ४२ छे. पृथ्वी, म५, ar, वायु, तथा वनस्पतिना शरी રાને પણ આહાર કરે છે. અને તે આહારને પિતાના શરીર રૂપે પરિણ માવી લે છે, તે અમારૂડ ચેઈનવાળા અધ્યારૂ૭ ના અનેક વર્ણ, અનેક 'ગંધ, અનેક રસ, અને અનેક સ્પર્શવાળા અનેક શરીરે હોય છે. એ प्रमाणे ती ४२ मवाने ४९ छे. ॥सू -४!!