________________
३६८
- सूत्रकृतागसूत्रे जीवा वनस्पतिविशेषशरीराऽवच्छिन्नाः तेषामयारुहयोनिकानामध्याहाणां स्नेहरसनिष्पत्तिम् आहारयन्ति तदीय भुज्यमानरसं भोज्यमाना:-जीवन्ति बर्द्धन्ते च। 'ते जीवा आहारे ति' ते जीवा अ हारयन्ति 'पुढतीसरीरं आउ सरीर जाव सारू. विकड संत' ते-उपरितना जीवाः आहारयन्ति पृथिवीशरीरम् अप यावत तेजोवायुवनस्पतिशरीरम् । सारूपीकृतं स्यात् तमात्मतात्कृत्वा स्वस्वरूपमेव कुर्वन्ति । "तेसि अज्झारोहजोणियाणं अज्झारोहाणं' तेपामध्यारुहयोनिकानामध्यारुहाणाम् 'अवरे वि' अपराण्यपि 'सरीरा' शरीराणि 'णाणावपणा जाव मक्खाय' नाना. वर्णानि यादाख्यातानि,नानावर्णरसगन्धस्पर्शवन्ति, अन्यानि शरीराणि तीर्थकरेण प्रतिपादितानि, इतोऽधिकः पूर्वमूत्राज्ज्ञेयः॥मू०७-४९।।
मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थ वुकमा अज्झा रोहजोणिएसु अज्झाराहेसु मूलत्ताए जाव बीयत्ताए विउद्घति, ते जीवा तेतिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेंति, जाव अवरेऽवि य णं तेसिं अज्झारोहजोणियाणं मूलाणं जाव वीयाणं सरीरा जाणावन्ना जाव मक्खायं ॥सू० ८।५०॥
छाया-अथाऽपर पुराख्यातमिहैकतये सत्या अंध्यारुहयोनिकाः अध्यारुहसम्मवा. यावत् कर्मनिदानेन तत्र व्युत्क्रमाः अध्यारुहयोनिकेषु आध्यारुहेषु मूल रुह के स्नेह का आहार करते हैं। वे पृथिवीकाय, असाय, तेजस्कोप, वायुकाय एवं वनस्पतिकाय के शरीरों का भी आहार करते हैं और उन्हें अपने रूप में परिणत करते हैं। उनके अव्यावह योनिक अध्यारूहं वनस्पतिजीवों का अन्य शरीर भी नाना वर्ण, गंध, रस और स्पर्श वाले होते हैं, ऐसो तीर्थंकर भगवान ने कहा है ॥७-४९॥ પણાથી ઉત્પન્ન થાય છે. તે જીવે તે અ પાહ યે નિવાળા અધ્યારૂહના રસને હનો આહાર કરે છે. તે પૃથ્વીકાય, અપકાય, તેજસકાય, વાયુકાય અને વનસ્પતિકાયના શરીરને પણ આહાર કરે છે. અને તેઓને પિતાના રૂપથી પરિમાવે છે તેઓન-અધ્યારૂહ ચે નિવાળા, અધ્યારૂ વસ્પતિ ના અન્ય શરીરે પણ અનેક વર્ણ, ગંધ, રસ અને સ્પર્શવાળા હોય છે એ પ્રમાણે તીર્થંકર ભગવાને કહેલ છે. સૂ ૭-૪