________________
३६१
समयार्थयोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् कानां वृक्षाणां स्नेहमाहारयन्ति-भोज्यतया आददते, वृक्षोपात्तमेव स्नेहं समश्नन्तः स्वस्थिति कुर्वन्ति, 'ते जीवा आहारेति' ते जीवा आहारयन्नि, 'पुढ पीसरी भाउतेउवाउवणस्सइसरीरं' पृथिवीशरीरम् -अप्तेजोवायुवनस्पतिशरीरम् आहारयन्ति इति पूर्वेण सम्बन्धः। 'णाणाविहाण' नानाविधानाम्, 'तप्तथावराणं पाणाणं सरीरं अचित्तं कुवति' त्रसस्थावराणां प्राणानां शरीरमचित्तं कुर्वन्ति । अचितीकृत्य 'परिविद्धत्यं' परिविध्वस्त-नष्टमायम्, 'तं सरोरं' तच्छरीरम् 'जाव' यावत् सारूविकडं संत' सारूपीकृतं स्यात् । तच्छरीरं विपरिणमय्य स्वस्वरूपेण विपरिणमयति 'अवरेऽवि य णं' अपराण्यपि च खलुं 'तेर्सि' तेषाम् 'रुख नोणियाण' वृक्षयोनिकानाम् 'मलाणं' मूलानाम् ‘कंदाणं' कन्दानाम् 'खंघाण' स्कन्धा. नाम्, 'तयाण' त्वचाम् 'सालाणे' शालानाम् 'पवालाण' प्रवालानाम् 'जा' यावत् 'वीयाणं' बीनानाम् 'सरीरा' शरीराणि 'गाणावणा' नानावर्गानि विभिन्न वर्णानि 'णाणागंधा' नाना गन्धानि 'जाव' यावत जाणाविहसरीरपोगाल विउन्धिया' नानाविधशरीरपुद्गलविकारितानि-विविध पकारकशरीरपुद्गलनिष्पादि. तानि वृक्षाऽपेक्षयाऽपराणि शरीराणि भवन्ति, ते जीवाः 'कम्मोववन्नगा' कर्मों. पपन्नकाः कर्मवशीभूतास्तत्रोत्पन्नाः-कर्मणा हतशरीरा इति यावत् भान्ति, न तुईश्वराद्यपेक्षतत्तच्छरीरका भवन्ति। 'त्ति मक्खाय' इत्याख्यात तीर्थकरादिभिरिति ॥सू०४-४६॥ पोषण प्राप्त करते है । वे पृथ्वी अप्, तेज वायु और वनस्पति का भी आहार करते हैं और नाना प्रकार के त्रस तथा स्थावर जीवों के शरीर को अचित्त करते हैं । अचित कियेहुए उस शरीर को यावत अपने शरीर के रूप में परिणत कर लेते हैं। उन वृक्षों से उत्पन्न मूल, कन्द, स्कंध, छाल, शाखा, कोपल यावत् बीज रूप जीवों के शरीर नाना प्रकार के वर्ण तथा नाना प्रकार के गंध से युक्त होते हैं तथा नाना प्रकार के पुदंगलों से बने होते हैं वे जीव भी कमके वशीभ और નેહથી પિષણ મેળવે છે તેઓ પૃથ્વી, અપ તેજ વાયુ અને વનસ્પતિના શરીરનો પણ આહાર કરે છે, અને અનેક પ્રકારની ત્રણ સ્થાવર ના શરીરને અચિત્ત બનાવે છે. અચિત્ત કરવામાં આવેલા તે શરીરને યાવત પિતાના શરીરના રૂપે પરિસમાવી લે છે. તે વૃક્ષામાં ઉત્પન થયેવા મળ. કંધ, કધ, છાલ, શાખા-ડાળ કુંપળ ચાવતું બીજ રૂપ જીવના શરીર અનેક 'પ્રકારના ગધથી યુક્ત હોય છે. તે જ પણ કમને વશ થઈને ત્યાં ઉત્પન્ન
स०४६