________________
३६०
गान
'तज्जोगिया' तयं निका, सात्पद्यन्ते वृक्षे एव
-
:
'खबुकमा 'वृक्षयुकमा:- दक्षे एव विवर्द्धमानाः 'वं संभवा' तत्सम्भना' 'तमुत्रककमा' तदुपक्रमाः तिष्ठन्ति वृक्षे एव विवर्द्धन्ते । 'कम्भोग' कर्मोपगाः कर्मत्रयाः 'कम्मनिपाणे' कर्मनिदानेन कर्ममे गया 'तत्थ बुकना' तत्र व्युत्क्रमाः- तत्रेधनानाः ! 'रुखजोणिएसु' वृक्षयोनिकेषु 'रु+खेषु' वृक्षेषु 'मूलनार' मूळया, तत्र मूत्रम्-भूमिस्थित भागविशेषस्तेन रूपेण, 'कंदत्ताए' कन्दतया मूळानामुपरि वृक्षावयवविशेषः कन्दहतेन रूपेण 'धत्ताए' स्कन्धतया - कन्दस्योपरिमागस्तेन रूपेग 'तयत्ताए' कश्या 'सालत्ताए' सालतया - इच्छाखारूपेण 'पनालत्ताए' मचालतया - किसलयरूपेण 'वत्तत्ताए' पत्रतया 'पुष्फत्ताए' पुष्पतया 'फलताएं' फळतया 'वीयताएं' 'बीजतया 'विउर्हति' विवर्त ते कर्माधीनास्ते जीवाः मूलादारभ्य वीजपर्यन्तं वेस स्वराद्रवेग समुपयन्ते । मूलादारभा बोजपर्यन्ता ये जीवाः सन्ति तेषु प्रत्येकजीवो मित्र मित्र एव तत्तद्रूपेण तत्र तत्रोत्पद्यते, वृक्षस्य सर्वव्यापक जीवस्तु एभ्यो दशजीवेयो भिन्नः सन् वृक्षे उत्पन्यते इति भावः । वृक्षावयवतया समु स्पन्नास्ते जीवाः 'तेसिं रुक्ख जोणियाणं रुक्खाणं सिणेहमाहारे ति' तेषां वृक्षयोनि
वशीभूत और कर्म के निमित्त से वृक्ष में उत्पन्न होते, स्थित रहते और वढते हैं । ये वृक्षयोनिक वृक्षों में मूल रूप से, कंद रूप से, स्कंध रूप से, छाल रूप से, शाखा रूप से, कौंपल रूप से, पत्र रूप से, पुष्प रूप से, फल रूप से और बीज रूप से उत्पन्न होते हैं। इस प्रकार वृक्ष के अवयवों के रूप में उत्पन्न हुए वे जीव उन वृक्षयोनिक वृक्षों के स्नेह का आहार करते हैं मूळसे लेकर वीजपर्यन्त के जो जीव होते है वे प्रत्येक जीव भिन्न होते हुए उसीरूप से वहाँ यहां उत्पन्न होते हैं वृक्षका सर्वाङ्ग व्यापकजीव इस दस प्रकार के जीवों से भिन्न है और वृक्ष में उत्पन्न होते हैं । अर्थात् वृक्ष के द्वारा ग्रण किये हुए स्नेह से
તથા કર્મના નિમિત્તે વૃક્ષામા ઉત્પન્ન થાય છે સ્થિત રહે છે અને વધે છે. આ ચેાનિવાળા જીવા વૃક્ષેામાં મૂળ રૂપે, કદરૂપે, સ્કંધરૂપે, છાલરૂપે, ડાળરૂપે, કુંપળરૂપે, પત્રરૂપે પુષ્પરૂપે ફળરૂપે અને ખીરૂપથી ઉત્પન્ન થાય છે. આ રીતે વૃક્ષના અવયવાના રૂપથી ઉત્પન્ન થયેલા તે જીવે તે વૃક્ષ ચેાનિવાળા વૃક્ષાના સ્નેહના આહાર કરે છે. મૂળથી આર લીને ખીજ સુધી જે જીવા હૈાય છે, તે પ્રત્યે, જીવા જીદ્દા જુદાં હાવા છતાં એજ રૂપે ત્યાં ઉત્પન્ન થાય છે. વૃક્ષનું' સર્વાંગ વ્યાપક જીવ આ દસ પ્રકારના જીવાથી જુહા અને વૃક્ષમાં ઉત્પન્ન થાય છે. અર્થાત્ વૃક્ષદ્વારા અહણ કરવામાં આવેલ