________________
समयाबोधिनी टीका हि. श्रु. अ. ३ आहारपरिशानिरूपणम् सरीराणाणावण्णा णाणागंधा जाब णाणाविहसरीरपोग्गल विउवियो। ते जीवा कम्मोववन्नगा भवंतीतिमक्खायं ॥सू० ४।४६॥ ,
छाया-अथाऽपरं पुराख्यातम् इहैकतये सत्त्वा वृक्षयोनिका वृक्षसंभवा वृक्षव्युत्क्रमाः, तधोनिका स्तत्संभवा स्तदुपक्रमाः कर्मोपगाः कर्मनिदानेन तत्र व्युत्क्रमाः, वृक्षयोनिकेषु वृक्षेषु मूलतया कन्दतया स्कन्धतया स्वक्तया सालतया प्रचालतया पत्रतया पुष्पतया फलतया बीजतया विवत्तन्ते । ते जीवा स्तेषां । वृक्षयोनिकानां वृक्षाणां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवीशरीर मप्तेजोवायुवनस्पतिशरीरं नानाविधानां प्रप्तस्थावराणां प्राणानां शरीरमचित्त कुर्वन्ति । परिविधस्तं तच्छरीरं यावत् सारूपीकृतं स्यात् । अपराण्यपि च खलु तेषां वृक्षयोनिकानां मूलानां कन्दानां स्कन्धानां त्वचा शालानां भवालानां यावद . धीजानां शरीराणि नानावर्णानि नानागन्धानि यावन्नानाविधशरीरपुद्गलविकारितानि भवन्ति । ते जीवाः कर्मोपपन्नका भवन्तीत्याख्यानम् ॥मू०४-४६॥
टीका-'अहावरं' अथाऽपरम् 'पुरक्खाय' पुराख्यातम्-पुरा-पूर्वस्मिन् काले देवाऽसुरपरिषदि आख्यातम्, तीर्थकरेण वनस्पतिजीवानाम् अन्येऽपि भेद् प्रभेदाः कथिताः उपलक्षणाद् वत्तैमानेऽपि भविष्यकालेऽपि वनस्पतिनिरूपणं ज्ञेयम् ते इमे सन्ति । तथाहि 'इगइया' इहैकतये 'सत्ता' सत्ता:-जीवा:, 'रुक्ख. जोणिया' वृक्षयोनिकाः, वृक्षाः योनिः-उत्पत्तिस्थान येषां ते तथा 'रुकाव संभवा' वृक्षसम्मवा:-वृक्षात् समुत्पध वृक्षे एव स्थितिमन्तो विद्यमाना इत्यर्थः। तथा
'अहावरं पुरक्खाय' इत्यादि ।
टीकार्थ-पूर्वकाल में तीर्थकर भगवान् ने समवसरण में विराज. मान होकर वनस्पतिकाय के अन्य भेद प्रभेद भी कहे हैं। उपलक्षण से यह भी समझ लेना चाहिए कि वर्तमान कालीन तीर्थकर कहते हैं और भविष्यकालीन तीर्थ कर कहेंगे। वे भेद प्रभेद इस प्रकार हैं
कोई कोई जीव वृक्षयोनिक वृक्ष से उत्पन्न होने वाले वृक्ष में स्थित रहने वाले और वृक्ष में वृद्धि पाने वाले होते हैं । ये जीव कर्म के
'अहावर पुरक्खाय' त्याल
ટીકાર્થ–પૂર્વકાળમાં તીર્થકર ભગવાને સમવસરણમાં બિરાજમાન થઈને વનસ્પતિકાયના બીજા પણ ભેદો અને પ્રભેદો કહ્યા છે ઉપલક્ષણથી એ પણ સમજી લેવું જોઈએ કે–વર્તમાન કાળના તીર્થકરે કહે છે, અને ભવિષ્ય કાળના તીર્થકરે કહેશે. તે ભેટ પ્રભેદે આ પ્રમાણે છે.–
કઈ કઈ જ વૃક્ષનિક વૃક્ષમાંથી ઉત્પન્ન થવાવાળા, વૃક્ષમાં સ્થિત રહેવાવાળ, અને વૃક્ષમાં વધવાવાળા હોય છે. આ છ કર્મને વશ થઈને.