SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रे मूलम् - अहावरे पुरवखायं इहेगइया सत्ता रुकखजोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोववन्नगा कम्मनियाणैणं तत्थ वुक्कमा रुक्ख जोणिएहि रुक्aहिं अज्झारोहत्ताए विउति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारैति, ते जीवा आहारोंति पुढवीसरी₹ जाव सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं अज्झारुहाणं सरीरा णाणावपणा जाव भवतीति मक्खायं |५|४७ | ३६२ छाया - अथाऽपरं पुराख्यातम् इहैकतये सच्चाः- वृक्षोयोनिकाः- वृक्ष सम्भवाः- वृक्षव्युत्क्रमाः, तद्योनिका स्तत्सम्भवा स्तदुपक्रमाः कर्मोपपन्नकाः कर्म निदानेन तत्र व्युत्क्रमाः वृक्षयोनि के वृक्षेषु अध्यारुहत्या विवर्त्तन्ते । ते जीवास्तेषां वृक्षयोनिकानां वृक्षाणां स्नेहनाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् सारूपीकृतं स्यात् । अपराण्यपि च खलु तेषां वृक्षयोनिकानामध्यारुहाणां शरीराणि नानावर्णानि यावद् भवन्तीत्याख्यातम् ||म्०५-४७॥ टीका - वृक्षादेव समुत्पन्ना स्वत्रैत्र स्थितिमन्तस्वदंशेन वर्द्धमानाः पूर्वसूत्रे कथिताः । इह च वृक्षयोनिकवृक्षे ऊर्ध्वमागे एवं अभ्यारुहनानकवनस्पतिविशेषा स्तेभ्य एव, वृक्षेभ्यः समुत्पन्ना भवन्तीति कथ्यते । 'अहावरं पुरखखायं' - अथाऽपर' पुराऽख्यातम् ' इहेगइया सत्ता' इहैकतये सत्ताः - वनस्पतिविशेषा वहां उत्पन्न होते हैं । ईश्वर आदि कोई उन्हें वहां उत्पन्न नहीं करता 'है । ऐसा तीर्थंकर भगवन्तों ने कहा है || ४ || ''अहावरं पुरवायें' इत्यादि । टीकार्थ- पूर्व सूत्र में कहा जा चुका है कि जीव वृक्ष से उत्पन्न, वृक्ष में स्थित और वृक्ष में से ही वृद्धि प्राप्त करने वाले, वृक्ष के मूल થાય છે. ઇશ્વર વિંગેટ કઈ તેઓને ત્યા ઉત્પન્ન કરતા નથી. એ પ્રમાણે તીથકર ભગવાનેાએ કહેલ છે. સૂ॰ ૪!! 'अहावर पुरखायें' इत्यादि ટીકા પૂર્વ સુત્રમાં કહેવામ આવેલ છે કે-ડૅાઈ જીવા વૃક્ષથી ઉત્પન્ન, વૃક્ષમાં સ્થિત અને વૃક્ષથી જ વધવાવાળા વૃક્ષના મૂળ, ક, વગેરે રૂપથી
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy