________________
३४२
सूत्रकृताई सूत्रे
नासिका छिन्नकानाम् ओष्ठ छिन्नकानां शीर्षक छिन्नकानां मुखछिन्नकानां वेदछिन्नकानां हृदयोत्पाटितानां नयनवृवण दानवदन जिहोत्पाटितानां घर्षितानाम् एतेषामर्थाः दशा स्कन्धे पष्ठेऽध्ययने दशमसूत्रे २३५ पृष्ठे द्रष्टव्याः । 'जाव वहूगं दुक्खदोम्मणसणं' यावद् दुःख दौर्मनस्यानाम् 'णो भागिगो भविस्संति' नो भागिनो भविष्यन्ति-अहिंसावत पालनात् कथमपि दण्ड मागिनो न भविष्यन्ति कारणाभावात् 'अणाइयं च णं' अनादिकं च खड्ड 'अगं'अम्' 'दीह मर्द्ध' दीर्घमध्वम् 'चाउरंत संसारकंवा रं' चातुरन्त संसारकान्तारम् भुजो भुज्जो' भूयो भूः 'णो अणुवरियट्टिस्संति' नो अनुपर्यटिष्यन्ति । 'ते सिनि संसंति' ते सेत्स्यन्ति सिद्धिं गमिष्यन्तीत्यर्थः । ' ते बुज्झिस्सति' ते भोत्स्यन्ति 'जाव सन्दुक्खाणं अंतं करिस्संति' यावत्सर्वदुःख (नामन्तं करिष्यन्ति, सेत्स्यन्ति - सिद्धि प्राप्स्यन्ति, भोत्स्यन्ति - केवलिनो भविष्यन्ति, मोक्ष्यन्ति कर्मबन्धनात् परिनिर्वास्यन्ति सर्वथा सुखिनो भविष्यन्ति सर्वाणि च तानि दुःखानि शारीर मानसादीनि तेषां मन्वं विनाशं करिष्यन्तीति ॥ भ्रू० २६=११ ॥
ओष्ठ छेदन, शिर छेदन, मुख छेदन, लिंगछेदन, हृदयोत्पाटन (हृदयको उखाडना) नघन, अण्डकोष, दन्त वदन एवं जिह्वा के उत्पादन 'आदि व्यथाओं का भागी नहीं होना पडता (दशाथुन स्कंध के छठे अध्ययन के दशम सूत्र पृ० २३५ में इन यातनाओं के विषय में विशेष देखना चाहिए।) यावत् उन अहिंसकों को न अनेक प्रकार के दुःखों • का सामना करना पडता है और न दौर्मनस्यों का ही । वे अनादि अनन्त दीर्घकालीन - दीर्घ मार्ग वाले चातुर्गतिक संसार अरण्य में पुनः - पुनः भ्रमण नहीं करेंगे । वे सिद्ध होंगे, बुद्ध होंगे यावत् समस्त छेउन मोठ-हाउनु छेन, शिर छेडन, भुभ छेडन, सिंग छेन हयोत्पाटन, (हृइयने (जेडवु) नयन, आंभ अन्उडोष, हांत, भुभ, भने लमने उजेडवा विगरे व्यथा-यीअमोने, लोगवनी पडती नथी. (हशाश्रुतस्य धना छठ्ठा अध्य યનના દસમા સૂત્ર રૃ. ૨૩૫ માં આ યાતનાઓના સંબધમાં વિશેષ પ્રકારથી વર્ણન કરવામાં આવેલ છે તે જીજ્ઞાસુઓએ ત્યાંથી જોઇ લેવુ” ચાવત્ ते अडिसने अनेड प्रहारना, हुोनो, सामने वो पडतो नथी. तथा ઢોર્મનસ્યના પણ સામના કરવા પડતા નથી. તેએ અનાદિ અનત દીઘ अंधीन-दीर्घ भार्गवाजा, यातुर्गति- यार जतिवाणां संसार ३र्थी मरएयજગતમાં વારંવાર ભ્રમણ કરતા નથી, તેઓ 'સિદ્ધ થશે. યુદ્ધ થશે યાવત
Wha
"