________________
३४३
समयार्थबोधिनी टीका द्वि.श्रु. अ.२ क्रियास्थाननिरूपणम् । मूलम्-इच्छेतेहिं बारसहि किरियाठाणेहिं वट्टमाणा जीवा णो सिञ्झिसु णो बुझिसु णो परिणिव्वाइंसु जाव नो सबदुक्खाण अंतं करेंसु वा णो करेंति वा णो करिस्तंति वा। एयसिं चैव, तेरसमे किरियाठाणे वट्टमाणा जीवा सिज्झिसु बुझिसु मुञ्चिसु, परिणिब्वाइंसु जाव सवदुक्खाणं अंतं करेंसु वा करंति वा करिसंति वा । एवं से भिक्खू आयही आयहिए आयगुत्ते आय जोगे आयपरक्कमे आयरक्खिए आयाणुकंपए आयनिफेडएं आयाणमेव पडिसाहरेज्जासि त्तिवेमि ॥सू० २७॥४२॥ 'इति वीयसुयक्खंधस्स किरियाठाणे नामं बीईयमज्झयणं समत्तं',
छाया-इत्येतेषु द्वादशसु क्रियास्थानेषु वर्तमाना जीवा नो असिध्यन् नो अवुध्यन् नो अमुञ्चन् नो परिनिवृत्ताः यावन्नो सर्वदुःखानामन्तमकाथुर्वा नो कुर्वन्ति वा नो करिष्यन्ति वा। एतस्मिन्नेव त्रयोदशे क्रियास्थाने वर्तमाना जीवाः असिध्यन् अवुध्यन् अमुञ्चन् परिनिवृत्ताः यावत्सर्वदुक्खानामन्तमकार्ष वी कुन्ति वा करिष्यन्ति वा । एवं स भिक्षुः आत्मार्थी आत्महितः आत्मगुप्तः आत्म योगः आत्मपराक्रमः आत्मरक्षितः आत्मानुकम्पका आत्मनिस्सारकः आत्मानमेव पतिसंहरेदिति ब्रवीमि ॥ सू०२७-४२ ॥
॥ इति द्वितीयश्रुतस्कन्धीय द्वितीयाऽध्ययनम् ॥ , टीका-अस्मिन् द्वितीयाऽध्ययने त्रयोदशक्रियास्थानानां विस्तरेण निरूपणं कृतम् । तत्र च आद्वादशक्रियास्थानं संसारकारणम्, त्रयोदशे तु-तद्विपरीत शारीरिक-मानस दुःखों का अन्त करेंगे। कर्म बन्धन से छुटकारा प्राप्त करेगे और सर्वथा सुखी होंगे ॥२६॥
पच्चेएहिं चारसहि' इत्यादि। टीकार्य-प्रकृत दूसरे अध्ययन में तेरह क्रियास्थानों का विस्तार पूर्वक निरूपण किया गया है। उनमें प्रथम के वारह क्रिया स्थान संसार સઘળા શારીરિક-શરીર સંબંધી અને માનસિક-મન સંબંધી દુખોને અંત કરશે કમબધથી છુટકારે પ્રાપ્ત કરશે, અને સર્વથા સુખી થશે. સૂ ૨૬
'इच्चेएहिं बारसहि' त्यादि
ટીકાર્યું—આ ચાલું બીજા અધ્યયનમાં તેર ફિયાસ્થાનેનું વિસ્તાર પૂર્વક નિરૂપણ કરવામાં આવી ગયું છે, તેમાં પહેલાના ૧૨ બાર ફિયાસ્થાને