________________
.
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ कियास्थाननिरूपणम्
३४१ परूपयन्ति, कि तत्तत्राह-सवे पागा सव्वे भूया सव्वे जीना सव्वे सवाण हंन.. व्वा ण अज्जावेययाण परिवेतन्या' सर्व प्राणा: स भूताः सर्वे जोवाः सः सत्वाः न हन्तव्याः, नाऽज्ञापयितव्याः, न परिग्रहीतव्याः ‘ण उदवेयना नो पद्रावयिव्याः , ये महानु मावा एवमुपदिशनि पाल पनि चाऽहिंसोपदेशं तेषामेते दण्डा न भवन्ति इति दर्शयन्ति । ते णो आगंतु, छे पाए' ते नो आगामिनि छाय भवन्तीतिशेषः, 'वे णो आगंतु भेगार' ते नो-आगन्तुकभेदाय 'जाव ज़ाइ जरामरण नोणि नम्मणसंसारपुणभपगभवास मवावंच कल कलोभागिगो भविसति' यापजातिनरामरणोनिनन्मसंसारपुनर्भवावासमयपश्च लंहलोभागिनो भविष्यन्तोति शेषः । व्याख्यात-पूर्णोऽयं ग्रन्य:। 'ते णो बहू गं दंडगाणे ते नो बहूनां दण्डानाम् 'जाव णो वहूणे मुंडगाणं' यातन्नो वहूना मुण्डनानाम्-बहूनां तनानां बहूनां ताडनानांबहूनामुबन्धनानां यावत् निगडबन्धनानां हाडिन्धनानां चारकवचनानां निगड़युगलसंकुचितमोटितानां हस्तछिन्नकानां कर्णछिन्नकानां
हिंसकों का मार्ग बनलाकर' अहिंसकों का मार्ग कहते हैं-जो श्रमण और ब्राह्मण ऐसा कहते एवं प्ररूपणकरते हैं कि-सब प्राणियों भूतों जीवों और सत्त्वों का हनन नहीं करनाचाहिए, उन्हे उनके अनिष्ट कर्म में नहीं लगाना चाहिए, अपना गुलाम नहीं बनना चाहिए, उनको पूर्वोक्त दंड कुफल नहीं भुगतने पड़ते । आगामी काल में उनको छेदन और भेदन का पात्र नहीं होना पडता, यावत् उत्पत्ति, जरा, मरण, जन्म, संसार, पुनर्भव, गर्भवास एवं भवप्रपंच का पात्र नहीं बनना पड़ता। उन्हे वहूत से दंड, मुंडन, तजेना, ताडना, उबन्धन, निगडपन्धन, हडिवन्धन, चारकवन्धन, दोनों हाथ मरोड कर हथकडियों के बन्धन, हस्तछेदन, पछेदन, कर्ण छेदन, नासिका-छेदन, - હિંસકને માર્ગ બતાવીને હવે અહિંસોને માર્ગ બતાવવામાં આવે છે. જે શ્રમણ અને બ્રાહ્મણ એવું કહે છે એવી પ્રરૂપણ કરે છે. કે-સંધળ પ્રાણિ, ભૂતે, જીવે અને સર્વેનું હનન કરવું ન જોઈએ. તેને તેઓના અગ્ય કર્મમાં લગાવવા ન જોઈએ. તેઓને પૂર્વોક્ત દંડ-કુફળ ભોગવવું પડતું નથી. આગામી કાળમાં તેઓને છેદન અને ભેદનને પાત્ર થવું પડતું નથી. વાવ ઉત્પત્તિ, જરા, મરણ જન્મ સંસાર, પુનર્ભવ, ગર્ભવાસ અને
4 अपयन पात्र मनषु तु नथी. तेमाने घया 31, भुन, dol, તડન, ઉબંધન, નિગડ બંધન, હડિબંધન ચારક બંધન, અને હાથ મરડિને હાથકડીનું બંધન, હરત છેદન, ૫૦ કેદન, કહ્યું છેદન, નાસિકા–નાક