SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ सार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थान निरूपणम् ३०७ प्रत्याख्यान्ति 'पच्चावखाइत्ता बहूई भत्ताइ अणसणाए छेदिति' प्रत्याख्याय बहूनि भक्तानि अनशनेन छेदयन्ति, दीर्घकालमनशनं कृष्णा संस्थारं समापयन्ति 'अणस' गाए' छेदित्ता' अनशनेन छेदयिला 'जस्लट्ठाए कीर' यदर्थाय - यस्मै प्रयोजनाय मोक्षमाप्तये क्रियते एताः - वक्ष्यमाणाः क्रियाः, यथा - 'नग्ग भावे' नग्नभावो नग्नता 'मुंडभावे' मुण्डसाव: - शिरोमुण्डनम् 'अव्हाणभावे' अस्नानभावः 'अदेतत्रणगे' अदन्तवर्णकः, स्नानामात्रो दन्तानामपक्षालनञ्च । 'अच्छतए ' अच्छत्रकः 'अणो' वाहणए' अनुपानत्कः- नस्तः उपानहौ यस्य सोऽनुपानत्कः । ' भूमिसेज्जा' भूमिशय्या - भूमौ शयनम् 'फलगसेज्जा' फलकशय्या 'कट्ठसेज्जा' काष्ठशय्या 'केसलोए' केशलोच: 'वैमचेरवासे' ब्रह्मचर्यवासः: - ब्रह्मवर्यं वासः वसनं यस्य स तथा 'परघरपवेसे' परगृहप्रवेशः - भिक्षार्थं वर्षाद्युवप्लवेभ्यो व्रतरक्षार्थं वा, ''लगावल' लब्धापलब्धे - अयं भावः - सन्मानादिना लबे भिक्षादिके तिरस्कारा दिना अपलब्धे - अमाप्ते भिक्षादिके हर्षशोकरहितः, 'माणावमाणाओ' मानापमानानि - लब्धमानापमानानि यदर्थं वसन मानानि अपमानानि च सहते, 'हीलणाओ' हीलनाः तत्र हीनं जन्मकर्मोद्घाटन पूर्व के निर्भर्सनम्, 'निंदणाओ' निन्दा वाक्यानि - निन्दनं कुत्सितशब्दपूर्वकं दोषोद्घाटनेन अनादरणम् 'खिसणाओ' काल तक अनशन - प्रत्याख्यान करके संथारे को समाप्त करते हैं और जिस उद्देश्य को प्राप्त करने के लिए नग्नता, मुण्डता, स्नान का त्याग, दन्तधावन का स्थाग, छाता और जूना का त्याग, भूमिशयन, पाट पर शयन, काष्ठ पर शयन, केश लोच, ब्रह्मचर्यवास, परगृह प्रवेश अर्थात् भिक्षावृत्ति, भिक्षा का लाभ होने पर या लाभ न होने पर राग-द्वेष धारण न करके समभाव धारण किया था, भर्त्सना सहन की थी अर्थात् जन्म और कर्म प्रकट करके किये गये अपमान को सहन किया था निन्दा सहन की थी खिंसणा अर्थात् हाथ या मुख અનશનનું પ્રત્યાખ્યાન કરીને સથરા કરે છે અને જે ઉદ્દેશ્યને પ્રાપ્ત કરવા માટે નમ્રપણું”, મુંડપણુ, સ્નાનના ત્યાગ, દાતણ કરવાના ત્યાગ છત્રી અને જોડાના ત્યાગ, ભૂમિશયન, પાટપર શયન, લાકડા પર શયન, કેશ લેચ, પ્રાચય વાસ, પરગૃહ પ્રવેશ. અર્થાત્ ભિક્ષાવૃત્તિ ભિક્ષાને લાભ થાય ત્યારે અથવા ભિક્ષાને લાભ ન થાય તે પણ રાગ કે દ્વેષભાવ ધારણ ન કરતાં સમભાવ ધારણ કર્યું હાય, જે પ્રત્યેાજન માટે માન-અપમાન સહન કર્યુ હોય, ભાઁના તિરસ્કાર સહન કરી હાય, અર્થાત્ જન્મ, અને કમ પ્રગટ કરીને કરવામાં આવેલ અપમાન સહન કર્યું. હાય, નિંદા સહન કરી હાય, ખિસણ્ણા
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy