SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताचे खिसनानि-खिभनं इस्तमुखादिविकारपूर्वकमपमाननम् , 'गाहणाभो' गहणापहणं गुर्वादिसमक्षे दोपमुद्धाट्य तिरस्करणम्, 'तज्जगाओ' तर्जनानिअंगुल्यादिना 'तालणाओ' ताडनानि-दण्डादिना, 'उच्चावया-गामकंटगा' उच्चायचा:-ग्रामकण्टकाः, तत्र उच्च बचाः अनेकविधाः अनुकूलाः, प्रतिकूळा, धागकण्टकाः श्रोत्रमनोहराश्च शब्दाः, 'वावीसं परीसहोवसम्मा' द्वाविंशतिः मरीपहोपसर्गाः 'अहियासिज्जति' अधिसह्यन्ते-तेषां सहनं क्रियते इत्यर्थः, 'तमढे भाराहति' तमर्थ मोक्षपाप्तिलक्षणमाराधयनित कृतमतयः, 'तमहं आराहिता' समर्थ-मोक्षमामिलक्षगमाराध्य 'चरमेहिं उस्सासनिस्तासेहि' चरमरन्तिम रुच्छ्वासनिःश्वासैः 'अणंत' अनन्तम्-नास्ति-अन्तं-परिसमाप्तियस्य तत् अनन्तम्, 'अणुत्तरं' सर्वत उत्तमम्, 'निवाघाय' नियाघातम् व्याघातो बाधः विनाशो वा तद्रहितमिति निर्व्याघातम्, 'निरावरण निरावरणम्-सर्वथा आवरणरदितम्-कोऽपि नास्ति आच्छादयिता तादृशम् । 'कसिणं' कुस्नम्-सकलपदार्थ'विषयक सम्पूर्णमिति, 'परिपुष्ण' परिपूर्णम्-लेशतोऽपि न्यूनतारहितम् स्वभावापेक्षया पौर्णमासीचन्द्रवदखण्डम्, 'केवलतरणाणदसणं' केवलवरज्ञानदर्शनम्केवलभेष्ठज्ञानं दर्शनञ्च 'समुप्पाडेति' समुत्पादयन्ति, वाह्याभ्यन्तरसाधनेन मोक्ष आदि विकृत करके किया जाने वाला अपमान सहन किया था, गाँ सहन की थी, तर्जना और ताड़ना सहन की थी, इन्द्रियों के अनेक प्रकार के प्रतिकूल विषयों को सहन किया था, बाईस परीपहों और विविध प्रकार के उपसर्गों को सहन किया था, उस प्रयोजन को अर्थात् मोक्ष को प्राप्त कर लेते हैं। उस प्रयोजन को प्राप्त करके अन्तिमश्वासो छुवासों में अनन्त, सर्वोत्तम, व्याघात (याधा) से रहित, निरावरण सम्पूर्ण । सर्ववस्तुविषयक' तथा प्रतिपूर्ण (पूर्णिमा के चन्द्रमा के समान 'अखण्ड) केवल ज्ञान और केवलदर्शन को प्राप्त कर लेते हैं। केवलज्ञान और केवल दर्शन की उत्पत्ति के पश्चात् सिद्धि प्राप्त करते हैं । उनको એટલે કે હાથ અથવા મુખ વિકૃત કરીને કરવામાં આવનારા અપમાનને સહન કર્યું હોય, ગહ સહન કરી છે, તેના સહન કરી હોય, અને તાડને સહન કર્યું હોય, ઈન્દ્રિયેના અનેક પ્રકારના પ્રતિકૂળ વ્યાપારને-પ્રવૃત્તિયોને સહન કરેલ હોય? બાવીસ પ્રકારના પરીષહે અને અનેક પ્રકારના ઉપસને સહન કરેલ હોય તે પ્રજનને અર્થાત મોક્ષને પ્રાપ્ત કરી લે છે, તે પ્રયજન પ્રાપ્ત કરીને છેલ્લા શ્વાસેચ્છવાસમાં અનંત, સર્વોત્તમ, વ્યાઘાત, (બધા)થી રહિત નિરાવરણ સપૂર્ણ (સર્વવસ્તુ સંબંધી) તથા પ્રતિપૂર્ણ પુનમના ચન્દ્રમાની જેમ અખંડ કેવળ જ્ઞાન અને કેવળ દર્શનની ઉત્પત્તિની
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy