________________
२८४
सूत्रकृतास्त्र नित्यान्धकारतमसा-अन्धकारेषु तमः अन्धकारतमः-अतिशयितं तमो यत्र ते तथा -अनवरतं निविडान्धकारबहुलाः, 'वरगयगहचंदरानकवत्त नोइप्पहा' व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्पथा:-यत्र-नरकेपु ग्रहचन्द्रसूर्यनक्षत्रादयो न प्रतिमान्ति, एतेषां प्रकाशेन रहिता नरका भवन्ति । न केवलं तत्र विशिष्ट प्रकाशाऽभावोऽन्धकारमात्रं वा-भयमयोजकम् अपितु बहनोऽमेध्याः अपदार्थास्तत्र भवन्तीति दर्शयति-वैराग्यसंज्वलनाय 'मेद-सा-मांस-रुहिर-पूय-पडल-चिक्खिल्कलित्ताणुलेवणतला' मेदो वसामांसरुधिरपूयपटल चिक्वजलिप्तानुलेपनवलाः, तत्र-मैदाधातुविशेषः वसा चविलोकप्रसिद्धा तथैव मांसं रुधिरं-शोणितम्, पूयं-पत्र शोणितम् एतेषां पटलं-समूहस्तस्य चिक्खलं-प्रचुरकर्दमस्तेन लिप्त-युक्तम् अनु. लेपनं तलं यत्र ते तथा, मेदो मांसाधशुचिभिर्द्रव्यैः सदैव संयुक्ता नरकभूमयो भवन्ति 'असुई' अशुचयः-अशुचिभूताः वीसा' विश्रा:-कथिताः-कम्याधाकुल
वे नरक-नारकावास भीतर गोलाकार वाले होते हैं, याह्य भाग में चौकोर होते हैं और तल भाग में छुरे की धार के समान तीक्ष्ण होते हैं। वहां सदैव घोर अंधकार बना हुआ रहता है। वहां ग्रह, चन्द्र, सूर्य या नक्षत्रों का प्रकाश नहीं होता।।
यही नहीं कि वहां प्रकाश का अभाव एवं अंधकार ही भय का कारण हो किन्तु वहाँ बहुत से अशुचि पदार्थ भी होते हैं। नरक की भूमि मेद, चर्वी, मांस, रूधिर पीप आदि के समूह से लिप्त रहती है, इन अपावन पदार्थो से वहां कीचडसी धनी रहती है। वे नरक अशुधिरूप होते हैं, सड़े-गले मांस की बहुलता वाले होते है अत्यन्त दुर्गन्ध
તે નરકન્નરકાવાસ અંદર ગળ અકારવાનું હોય છે. બહારના ભાગમાં ચાર ખૂણાવાળું હોય છે અને તળીયાના ભાગમાં છરીની ધાર સરખું અત્યંત તીક્ષણ હોય છે. ત્યાં હમેશાં ઘેર અંધારૂં બન્યું રહે છે. .त्यां गृड, द्र, सूर्य नक्षत्रोनडा नथी.
એટલું જ નહીં ત્યાં પ્રકાશને અભાવ અને અંધકાર જ ભયનું કારણ હેય તેમજ તે શિવાય ઘણુ ખરા અશુચિ પદાર્થ પણ હોય છે. નરકની ભૂમિ મેદ, ચર્મી, માંસ, રુધિર-લેહી પીપ, પરૂ, વિગેરેના સમૂહથી વ્યાપ્ત રહે છે. આ અપવિત્ર પદાર્થોથી ત્યાં કાદવ થઈ જાય છે. તે નરકે અશુચિ હોય છે. સડેલા, ગળેલા, માંસને અધિકપણુ વાળા હોય છે. અત્યંત દુગધવાળા