________________
२८३
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम्
मूलम्-ते णं णरगा अंतो वहा बाहिं चउरसा अहे खुरप्पसंठाणसंठिया णिचंधकारतमसा बवायगहचंदसूरनक्खत्तजोइप्पहा मेदवसामंसरुहिरपूयपडलचिरिखल्ललिताणुलेवणतला असुई वीसा परमदुभिगंधा कण्हा अगणिवन्नाभा कक्खडफासा दुरहियासा असुभा गरगा असुभा णरएसु वेयणाओ। णो चैव णरएसु नेरड्या णिदायति वा पयलायंति वा सुई वा रति वा धिति वा मतिं वा उपलभते, ते ण तत्थ उज्जलं पगाढं विउलं कडुयं ककसं चंडं दुरगं तिव्वं दुरहियासं गेरइया वेयणं पञ्चगुभवमाणा विहरति ॥सू० २१॥३६॥
छाया-ते खलु नरकाः अन्तो वृत्ताः वहिश्चतुरस्त्रा अधः क्षुरमसंस्थानसंस्थिताः नित्यान्धकारतमसो व्यपगतमहचन्द्रसूर्यनक्षनज्योतिपथाः मेदोवसामांसरुधिरपूयपटलचिखललिप्तानलेपनतला: अशुचयो विश्राः परमदुर्गन्धाः कृष्णाः अग्निवर्णामाः कर्कशस्पर्शाः दुरधिसहा: अशुभाः नरकाः अशुभाः नरकेषु वेदनाः। नो चैव नरकेषु नरयिकाः निद्रान्ति वा पलायन्ते वा शुचिं वा रतिं वा धृति वा मति वा उपलभन्ते । ते खलु तत्र उज्ज्वला प्रगाढां विपुलां कटुकां कर्कशां चण्डां दुर्गा तीनां दुरधिद हां नैरयिकाः वेदनां पर्यनुमवन्तो विहरन्ति ॥०२१=३६॥
टीका-पुर्वोक्तोऽधार्मिक पुरुषो नरकं गच्छतीति प्रतिपादितम्, नरकाच कीदृशा इति तत्स्वरूपप्रतिपादनायाऽऽह-'ते णं जरगा' इत्यादि। 'ते णं णरगा' ते खल्ल नरकाः यान् खलु नरकान् ते अधार्मिकाः प्राप्नुवन्ति, 'ण' इति वाक्यालङ्कारे 'अंतो वट्टा' अन्तो वृत्ताः-अभ्यन्तरपदेशे गोलाकारावाहिं चउरंसा' वहिर्वाह्यभागे चतुरस्राः चतुष्कोणाः 'अहे' अधो नीचैः 'खुरप्पसंठाणमठिया' क्षुरमसंस्थानसंस्थिता:-क्षुरसंस्थानवन्तः क्षुरधारावदतिशयेन वीक्ष्णाः “णिचंधकारतमसा'
'ते णं णरगा' इत्यादि।
टोकार्थ-अधर्मी पुरुष नरक में जाता है, यह कहा गया है, किन्तु नरक का स्वरूप कैसा है ? इसका उत्तर देते हैं
'ते गं गरगा' या
ટીકાર્ય–અધમ પુરૂષ નરકમાં જાય છે. એ કહેવાઈ ચૂકયું છે, પરંતુ નરકનું સ્વરૂપ કેવું હોય છે? તે હવે સૂત્રકાર બતાવે છે –