________________
DD
HILTID
२
सूत्रकृताङ्गरसे यथाऽयोगोलको जले मक्षिप्तः सन्-जलं विभिद्य पृथिवीतलपतिष्ठितं भवति, न तत अध्वं गच्छति, एवमेव तहप्पगारे पुरिसजाए' एवमेव तथापकार: तादृशः पापमारा. क्रान्तः पुरुषजातः पुरुषाऽधमा 'रजबहुले' पर्यायवहुलः अवद्यबहुलः सावधकर्मपहुलइत्यर्थः 'धृतबहुले' धूतबहुल:-धूननं धूतं कर्मक्लेशकरणं माणातिपातादि, तेन बहुली पंकवहुले' पङ्कबहुलोऽधिकपापवान् 'वेरबहुले' वैरबहुल:-कृताधिकपापेन जीववैरबहुला 'अप्पत्तियवहुले अपत्ययवहुल:-मृपावादी 'दंभवहुले' दम्भवहुल: -दम्भ:-कपटस्तबहुल: 'नियडियहुले निकृतिबहुल:-निकृतिर्मायासहितः कपटस्तेन बहुल: 'साइबहुले' सातिवहुला-उत्कृष्ट वस्तुषु अपकृष्टवस्तूनि मिश्रीकृत्य तद्विक्रेता 'अयस बहुले' अयशो बहुल:-अकीर्तिबहुल? 'उस्सन्नतसपाणघाई उत्सन्न प्रसप्राणघाती-उत्सन्नवह्वलं तेन द्वीन्द्रियादिजीवविनाशक: एतादृशविविधप्रकारकाशुभकर्मका पुरुषाऽधमः 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा 'धरणितलमइवइत्ता' धारणितलं रत्नप्रभादिपृथिवीतलमतिवयं-अतिक्रम्य 'हे णरगतलपइटाणे भवई' अधो नरकतलपतिष्ठानो भवति, पूर्वोक्तपापाचरणशील? पुरुषो मृत्वा अतिक्रम्य पृथिवीतलं सप्तमनरकमधिगच्छतीति ॥०२०=३५॥ तल भाग में पहुंच कर ठहरता है, फिर उपर नहीं आता, इसी प्रकार वह अधानिक अधम पुरुप पाप से भारी होकर, सावध बहुल होकर, प्राणातिपात आदि की बहुलता वाला होकर, अत्यन्त पापी होकर, वैर की बहुलता वाला होकर अर्थात् जीवों के साथ अत्यधिक वैर बांध कर अत्यन्त मृषायादी, दंभी, कपटी, अपयशवान् एवं बहुत प्रस प्राणियों का घातक होकर मरण का अवसर आने पर काल करके भूतल को पार करके नीचे नरकतल में जाकर स्थित होता है । तात्पर्य यह है कि पूर्वोक्त प्रकार का पापाचरण करने वाला पुरुष जय मरता है तो पृथ्वी तल को भेद कर ठेठ नरक में जाता है ॥२०॥ અને તે પછી પાણી ઉપર આવતો નથી, એજ પ્રમાણે તે અધાર્મિક અધમ પુરૂષ પાપથી ભારે બનીને, સાવદ્ય કર્મથી વધારે ભારે બનીને પ્રાણાતિપાત વિગેરેના ભારથી અધિકપણુવાળા બનીને–અત્યંત પાપી થઈને વેરના વધારવાવાળા થઈને અર્થાત્ જેની સાથે અત્યંત વેર બાંધીને અત્યંત અસત્ય બોલનાર, દંભી, કપટી, અપયશવાળે, અને ઘણા ત્રસ પ્રાણિને ઘાત કરવાવાળ બનીને મરણના અવસરે મરીને પૃથ્વીને પાર કરીને નીચે તરફના તળીયે જઈને રહે છે.
તાત્પર્ય એ છે કે –પૂત પ્રકારથી પાપાચરણ કરવાવાળા પુરૂષ જ્યારે મારે છે. ત્યારે પૃથ્વીના તળીયાને ભેદીને ઠેઠ નરકમાં જાય છે. કેરળ