________________
समयार्थयोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम्
૨૮૨ विरता-अपरिमुक्ता भवन्ति, 'एवमेव ते इथि कामे हिं' एषये पते-पुरुषाऽधमा:स्त्रीकामेषु भोग्यविषयेषु 'च्छि पा गिद्धा गहिया अन्झोक्यन्ना मूच्छिता:-समासक्ताः, गृद्धा:-अत्यन्तं तद्विपयकेच्छावन्तः, ग्रथिता:-गृद्धि भावमुपगताः, अध्यु: पपन्ना स्तस्मिन्नेव विषये लीनाः 'जाव' यावत् 'वासाई' वर्षाणि 'चउपचमाई छहसमाई' चतुः पञ्च षड् दश वा वर्षाणि ततः 'अप्पयरो वा भुन्जयरो वा' अल्पतरं ना भूयस्तरं वा 'कालं' कालम् 'भोगभोगाई भुं जितु' -भोग्यभोगान् भुक्त्वा 'वेरायतणाई वैरायतनानि इन्यमानजीवसमुदायः सह वैरभावान् 'पविसुइत्ता' पविस्य समुत्पाघ, 'वहूई पाबाई कम्माई संचिणित्ता' वहूनि पापानि कर्मणि सावधनीव. वधेन पापकर्माणि संचित्य-एकत्रीकृत्य 'उस्सन्नाई उत्सन्नानि-बहुलार्थवोधको. देशीयशब्दः तेन वाहुल्येन संचित्य 'संभारकरेण कम्मणा' सम्भारकतेन कर्मणा, तत्र सम्भारः बहुदलिकसंयोगस्तेन कृतेन सम्पादितेन कर्मणा-अशुभमभारेण युक्ताः सन्तोऽधोगतिं गच्छन्ति । 'से जहाणामए तद्यथानाम 'अयोगोलेइ वा' अयोगोलको वा-लोहपिण्डो वा 'सेलगोलेइ वा' शैलगोलको वा-पर्वतखण्डो वा 'उदगंसि पक्खित्ते समाणे उदके पक्षिप्तः सन् 'उदगतलमइवइत्ता' उदकतलमति. वर्त्य-जलं विभिद्य 'थहे धरणितलपइट्ठाणे मवई' अधो धरणितलपतिष्ठानो भवति,
इसी प्रकार वे अधम पुरुष स्त्री संबंधी कामभोगों में आसक्त होते हैं, अत्यन्त अभिलाषावान् होते हैं, गृद्ध होते हैं और तल्लीन होते हैं। वे यावत् चार, पांच, छह या दश वर्षों तक अथथा इनसे भी कम या अधिक काल तक लोगों को भोग कर वैरायतनों को अर्थात् मारे हुए प्राणियों के साथ बैर बांध कर, विपुल पाप कर्मों का संचय करके, बहुत अधिक पाप एकत्र करके, अशुभ कर्मों के भार से युक्त होकर अधोगति में जाते हैं। जैसे लोहे का गोला या पर्वत खण्ड पानी में छोडा जाय तो वह पानी को खेद कर ठेठ नीचे जल के
એજ પ્રમાણે તે અધમ પુરૂષ સ્ત્રી સંબંધી કામગોમાં આસક્ત રહે છે. અત્યંત અભિલાષા વાળા હોય છે, પૃદ્ધ હોય છે, અને તલ્લીન હોય છે. તેઓ યાવત્ ચાર, પાંચ, છ અથવા દસ વર્ષે પર્યન્ત અથવા તેનાથી પણ ઓછા અથવા વધારે કાળ સુધી ભોગને ભોગવીને વેરના સ્થાનને અર્થાત્ મારેલા પ્રાણિઓની સંગ્રહ કરીને ઘણા વધારે પાપો એકઠા કરીને અશુભ કર્મોના ભારથી યુક્ત થઈને અધોગતિમાં જાય છે. જેમ લેખંડને ગોળે અથવા પર્વતને ખંડ પાણીમાં છોડવામાં નાખવામાં આવે તે તે પાણીને ભેદીને ઠેઠ નીચે પાણીના તળીચે પહોંચીને ઉભે રહે છે.