________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् मांसबहुलाः, अतएव-'परम-दुब्मिगंधा, परमदुर्गन्धाच ताः 'कण्हा' कृष्णवर्णोंपेताः 'अगणिवन्नामा' अग्निवर्णाभा:-अग्निरिव जाज्वल्यमानाः 'कक्खडफासा' कर्कशस्पीः -कठिनस्पर्शवन्तः, इत्यर्थः 'दुरहियासा' दुरधिसहा:-दुखेन सोढं शक्या: 'अमुहा परगा' अशुभा: अशोभनाः नरकाः 'असुहा णरएम वेयणाभो' अशुमाः नरकेषु वेदना:-नरकगतिषु वेदना अशुमाः 'णो चेव णरएसु नो चैव नरकेषु 'णिदायति' निद्रान्ति-निद्राऽनुभव नैव कुर्वन्ति, के तत्राह-'नेरइया' नैरयिका:-नरके यातनामनुगवन्तो जीवाः, तथा ते 'पलायति वा' पलायन्ते-नरकान्नान्यत्र गन्तुं शक्नुवन्ति 'सुईबा-रति वा-धिति वा, मति वा उवलभंते' शुचि-पवित्रताम्, रति-मुखम्, धृति-धैर्यम्, मर्ति-बुद्धिम् कथमपि न लभन्ते । 'ते थे' ते खलु नारकाः 'तत्थ' तत्र-नरकेषु 'उज्ज्वलं' उज्जलाम्उत्कृष्टाम् 'पगाढ' प्रगाढाम्-अस्यन्ताम् "विउलं' विपुलां-महतीम् 'कडुयं' कटुकाम्-मतिकूलाम् कक्कस' कर्कशाम्-कठिनाम् 'चंड' चण्डाम्-रौद्राम् 'दुग्गे' दुर्गाम्-दुःखेन तरणीयाम् 'तिव्यं' तीव्राम्-हृदयविदारकतया खराम 'दुरहियासं' दुरतिसहाम्-दुःखेन सहनयोग्याम् 'वेयणं' वेदनां यातना मित्यर्थः, उज्ज्वलां-तीव्रानुभावप्रकर्षत्वात, विपुलां विशालो परिमाणरहितत्वात कर्कशांप्रत्यङ्गदुःख जनकत्वात् चण्डो-भयजनका प्रतिपदेशव्यापित्वात् 'पञ्चणुभवमाणा' युक्त होते हैं, काले वर्णवाले तथा धूम युक्त अग्नि के समान आमा वाले होते हैं उन का स्पर्श कठोर होता है। वे दुस्सह और कठोर होते हैं। वहीं की वेदनाएं भी अशुभ होती हैं। नारक जीव नरक में न निन्द्रा ले पाते हैं और न वहाँ से अन्यत्र जा सकते हैं। उन्हें अति. रति या धृति मति प्राप्त नहीं होती। वहां वे उज्ज्वल (उत्कृष्ट), अत्यन्त गाढ, विपुल, कटुक-प्रतिकूल, कर्कश, प्रचण्ड, दुस्तर, तीनहृदय विदारक एवं दुस्सह यातना प्राप्त करते हैं । तात्पर्य यह है कि तीव्र अनुभाष की अधिकता के कारण उज्ज्वल विपुल होने के कारण विशाल, परिमाण रहित होने से कर्कश, प्रत्येक अंग में दुःख હોય છે. કાળા વર્ણવાળા તથા ધુમાડાથી યુક્ત અગ્નિની જેવી કાતિવાળા હોય છે તેને સ્પર્શ કર હોય છે. તેઓ દુસહ અને કઠેર હોય છે. ત્યાંની વેદનાઓ પણ અશુમ હોય છે. નારક જી નરકમાં નિદ્રા લઇ શકતા નથી તથા ત્યાંથી બીજે. જઈ શકતા નથી. તેમને શ્રુતિ, રતિ, ધતિ અથવા મતિ પ્રાપ્ત થતી નથી ત્યાં તેઓ ઉજવલ (ઉત્કૃષ્ટ ગાઢ, વિપુલ કટુક, પ્રતિકૂળ, કર્કશ, પ્રચન્ડ, હુસ્તર” તીવ્ર, હૃદય, વિદારક અને દુસહ યાતના–પીડાઓ પ્રાપ્ત કરે છે. આ
કહેવાનું તાત્પર્ય એ છે કે–તીવ્ર અનુભાવના અધિક પણાથી ઉજવલ, વિપુલ હોવાથી વિશાલ પરિમાણ વિનાનું હોવાથી કર્કશ, દરેક અંગમાં