SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ૨૭૬ सूत्रकताङ्गसूत्र 'अहालहुगंसि अवराहसि' यथालघुकेऽपि अराधे कारण प्रशान्लाते सति 'सयमेव स्वयमेव-सोऽनार्यः ‘गरुयं दंड निवत्तेइ लघावधि अपराधे न अपराधानुकूलम् अपितु-ततोऽपि अधिकं दण्डं नियच्छति ददातीत्यर्थः, कीदृशान् दण्डान निर्वतयति तादृश पकारं दर्शयति-'तं जहा' तथा 'इमं दंडेह' इमं दण्डयत सर्वस्वापहरणेन, 'इमं मुंडेढ' इमं मुण्ड यत-मुण्डनं कारयत, 'इमं तज्जेह' 'इमं तर्जयत, तर्जनम्-अङ्गुलीनिर्देशपूर्वकं कटुवाचा भसनम्, 'इमं तालेह' इमं ताडयत-दण्डादिना चपेटादिना वा, 'इम अदुयबंधगं करेह' इमम् अन्दकवन्धनं कुरुत, अन्यते वध्यतेऽनेन इत्यन्दकः (हथकडी) ति भापायां तेन बन्धनं नियन्त्रणं यस्य तथाभूतं कुरुत, भुनी अष्टभ्य पृष्टं आरोप्य वन्धयत, 'इमं नियडवंधण करेह' इमं निगडवन्धनं कुरुत निगढेन 'वेडीति' प्रसिद्धेन बन्धनं यस्य तया भूत कुरुत-हस्तयोः पादयोस्त्वायसीं शृङ्खगं बन्धयत 'इमं हडिवंधणं करेह' इमं हाडी वन्धनं कुरुर-खोटवन्धनं (खोड।) इति लोकपमिद्धं कुरुतु, इमं चारगबंधणं करेह' इमं चारकवन्यनं कुरुत-करागृहे बन्धनं कुरुन, यावता वन्धनेन वद्वोऽपि यथा कथञ्चित् सातिकष्ट चलति-सखठति च, वाहपन्धन चारकपन्धनम् 'इमं नियडजुगलसंकोचियमोडियं करेह' इमं निगडयुगलसङ्कोचितमोटितम् कुरुत, निगडस्य युगलं युग्मं तेन पूर्व सङ्कुचितः पश्चाद् मोटितः-कुटलीकृतस्तथा कुरुत पुरुष उन्हें भारी दंड देता है। अर्थात् दंड देने के लिए कहता है-इसे दण्डित करो-मारो, इसका मस्तक मुंहलो, इसकी तर्जना करो-इसे धमकाओ, भर्त्सना करो, इसे डंडे लगाओ, इसे हथकडियां पहना दो अर्थात् हाथ पीछे करके यांध दो, इस के पैरों में वेडियां डालदो, इसे हडि (खोडे) में डालदो इसे कारागृह में बंद कर दो, अर्थात् ऐसे बन्धन में डालदो कि इसका चलना-फिरना कठिन हो जाय एवं चलते-चलते 'गिर पडे, इसके दोनों हाथों को दो वेडियों से बांधकर मरोड दो जिससे એક નાનું સરખે કારણ વશાત્ અપરાધ થઈ જાય તે તે અધમ પુરૂષ तक मारे शिक्षा ४२ छ, त... आपका भाट ४३ -मान 3 ४0;भारी, भानु भाथु भुवी ना. माना ति२२४१२ ४२, मान भी , નિંદા કરે, આને દંડા લગાવે, આને હાથકડી પહેરાવી દે અથત હાથ પાછળ બાંધી દે. આના પગમાં બેડી નાખે. આને હડીમાં નાખે; , આને જેલમાં પૂરી દે, અર્થાત્ એવા બંધનમાં નાખે કે આનું ચાલવું, કરવું, કઠણ થઈ જાય, અને ચાલતા ચાલતા પડી જાય, આના બંને હાથને બે બેડિયેથી બાંધીને મરડી નાખો. જેથી તેના હાથ તૂટી જાય, આના હાથ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy