________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २७५ प्राणांतिपातकारिणोऽन्येऽपि पुरुष नाता', 'तित्तिरवहरुलापकोयकविजलचा यगमियमहिसवाराहगाहगोदकुम्मसिरिसिवमाइए हिं' तित्तिरवर्तकलावककपोतकपिजलवात कमृगमहिपराहग्राहगोधाम-कच्छपसरीसृगादिकेषु, तत्र तित्तिरादिपक्षिविशेषेषु, तया-गादिपशुषु विविधप्राणिपु 'अयं ते कूरा मिच्छादंडं पउंति एषु जीवेषु ते अत्यन्तं क्रूराः मिथ्यादण्डं प्रयुनन्ति । 'जा वि य से वाहिरियो परिसा भवई' याऽपि च तेषां बाह्या परिषद्भवति, तेषामनार्याणां योऽपि बाह्यः परिवारः स वक्ष्यमाणरूपो भवनि, 'तं जहा' तद्यथा-'दासेइ वा' दास इति वा पेसेइ वा प्रेष्य इति वा, तत्र दासो जळबहनादिकर्मकरः, यो ग्रामाद ग्रामान्तरं मेषयितुं योग्या, 'भयएडवा' भृत्य इति वा-वेतनोप मोगी 'भाइल्लेइ वा' भागिक इति वा-भागमादाय क्षेत्रादौ कार्यकारीति चा, 'कम्मकरएइ वा कमकर इति वा-साधारण्येन कार्यकर्ता 'भागपुरिसेहवा' भागपुरुष इति वा-भोग्यवस्तूनां सम. पंक: 'तेसि पि य णं अन्नयरंसि वा तेपा-भत्यानामपि च खल्लु अन्यतरस्मिन् वा,
इसी प्रकार के हिसाकारी और भी पुरुष होते हैं जो तीतर, बतक, लावक, कपोत, कपिजल, मृग, महिष, शुकर, ग्राह, गोह, कूर्म, सरीसृप आदि पक्षियों पशुओं और जलचर आदि प्राणियों के प्रति अयत. नावान् एवं निर्दय होकर निष्प्रयोजन ही दंड का प्रयोग करते हैं। ____उन अनार्य अधर्मी पुरुषों की जो बाह्य परिषद-परिवार होती है, जैसे कि-दास (जल आदि लाने का काम करने वाला गुलाम), प्रेष्य (एक ग्राम से दूसरे ग्राम में भेजने योग्य कर्मचारी) भागिक
खेती आदि में हिस्सा लेकर काम करनेवाला), कर्मचारी 'सामान्य कार्यकर्ता और भोग पुरुष (भोग्य वस्तुएं लाकर देने वाला), इन में से किसी का कारण वश छोटा-सा अपराध हो जानेपर वह अधर्मी
એજ પ્રમાણેના હિંસા કરનારા બીજા પણ પુરૂષે હોય છે, જેઓ તેતર, सत, मूतर, पिंत, भृग-३२-लेस, २४२, भघर, । अयमा-सरिस५ -સર્પ વિગેરે પક્ષિય પશુઓ અને જલચર પ્રણિયે વિગેરે પ્રત્યે અયતનાવાન અને નિર્દય થઈને વિના પ્રજન જ દંડને ઉપગ કરે છે. અર્થાત્ મારે છે.
તે અનાર્ય અધમ પુરૂષની જે બાહ્ય પરિષદુ પરિવાર હોય છે, જેમ . -हास (पाणी वगैरे सानु म ४२वा शुखाम) मानि४ (मति વિગેરેમાં ભાગ લઈને કામ કરવાવાળા) કર્મચારી-(સામાન્ય રીતે કમ કરવાર) અને ભેગ પુરૂષ (ગ્ય વસ્તુ લાવીને આપનારા) તેમાંથી કોઈને