________________
२७७
समयार्थबोधिनी टीका द्वि. श्रु अ.२ क्रियास्थाननिरूपणम् शृङ्खलाद्वयेन बद्धाङ्गानि-तथा संकोचयत-यथाऽयं भग्नमायगात्रः स्यात् । 'इमं हस्थछिन्नयं करेह' इमं हस्तच्छिन्न कुरुत-हस्तौ-फरौ छिन्नौ-कतितो यस्य तंतथाविधं कुरुत, हस्तौ कत्र्तयतेत्यर्थः । 'इयं पायछिन्नय करेह' इमं पादच्छिन्नक कुरुत । 'इमं कन्नछिन्नयं करेह इमं कर्णच्छिन्नकं कुरुत । 'इमं नक्कमोहसीसमुह छिन्नय करेह' इमं नासिकौष्ठशीप मु वच्छिन्न कुरुत । नासिकादीन् कर्तपतेति यावत् 'इमं वेयणछिन्नयं' इमं वेदकच्छिन्नक-पुरुपचिह्नकं कर्तयत, "आछहियं पक्खाफोडियं करेह' अङ्गच्छिन्न पक्षस्फोटितं कुरुत, अङ्गं कर्तयत कशया प्रताड्य चमें निःसारयतेति यावत् । इमं णपणुप्पाडिय करेह' इमं नयनोत्पाटितं कुरुतअद्य नेत्रद्वयं निष्काशयत। 'इमं दसणुप्पाडिय वसणुप्पाडियं निभुप्पाडियं ओलंवियं करेह' इमं दशनोत्पाटितं वृषणोत्पादितं जिह्वोत्याटिनमविलम्बितं कुरुत, अस्यदन्तानुत्पाटयत, अस्य जिह्वामुस्पाटयत, अस्याण्डकोशमुगटया शीघम् रउज्या. दिना कण्ठे बघा वृक्षादौ अधोमुखमेश लम्बयत 'घसियं करेह' घर्पितं कुरुतकाष्ठादिवद् घर्षिताङ्ग कुरुत, 'घोलियं करेइ' घोलित-दधिवत् मथितं कुरुत, 'मलाइयं करेह' शूलान्वितं-शूलोपरि-समारोपितं कुरुत, 'मूळामिन्नयं करेह' शूलाऽऽभिन्नकं कुरुत-एतस्य शरीरं शूलेन आ-सर्वतोभावेन विदारयत । 'खारवत्तियं करेह' क्षारवत्तिनं कुरुत-ताडिताङ्गबणे क्षारं-लवणं क्षिपत-येनाऽस्य हाथ टूटने लगे, इसके हाथ काट डालो पांव काट डालो, इसके कान काट डालो, इसकी नाक होठ, सिर या मुख काट लो इसकी पुरुषेन्द्रिय काटलो, इसके अंग काटकर कोडे मार-मार कर चमडी उघडलो, इसकी दोनों आंखे निकाललो, इसके दांत उखाडलो, इसकी जीभ खींचलो, इसके अंडकोष उखाड़ डालो, इसके गले में रस्सी बांध कर पेड आदि से औंधे मुंह लटका दो, इसके शरीर को रगड़ दो-काष्ट आदि के जैसे घिस दो, दही के जैसे मथ डालो, इसे शूली पर चढा दो, शूली से वेध दो, ताड़ना से हुए उसके घावों पर नमक छिडक दो, इसे કાપી નાખે, પગ કાપી નાખે, આના કાન કાપી નાખે, આનું નાક હેઠ માથું, અથવા મુખ કાપી લે, આની પુરૂષેન્દ્રિય કાપી નાખે. આના અંગે કાપી લે, આને 'ચાબુકને માર મારે. આને મારી મારીને તેની ચામડી 'ઉખેડી લે, આની બને આંખે કહાડી લે આના દાંતા ઉખાડી લે, આની જીભ ખેંચી લે, આના અંડકે ષ ઉખેડી નાખે, આના ગળામાં દોરડું બાંધીને ઝાડ પર ઊંધે માથે લટકાવી દે આના શરીરને રગડે અથત લાકડાની જેમ ઘસડે. દહીંની જેમ મંથન કરે. આને શૂળીયે ચડાવી દે શૂળીથી વીધી નાખે, મારવાથી થયેલા તેના ઘા ઉપર મીઠું ભભરાવી દો. આને વધસ્થાને