________________
समथार्थबोधिनी टीका द्वि.श्रु. अ.२ क्रियास्थाननिरूपणम्
२२३ विद्याम्, सु-सुन्दरो भगो यस्याः सा सुभगा, तां करोति-दुर्भगामपि सुभगां निर्माति, इत्थं भूतां विधाम्, 'दुभगाकरं' दुभंगाकरीम्सुरूपामपि निन्दितरूपा करोति या सा दुर्भगाकरी ताम् 'गम्भकर' गर्भ करीम्-यस्या गर्भो न भवति तस्यै गर्भदात्रीम् 'मोहणकर' मोहनकरीम् -यया विद्यया पुरुषः स्त्री वा उभौ मोहितो भवतः तास् 'आहणि' आथर्वणीम्-जगद् विध्वंसकारिणीम् 'पागसासणि' पाक शासिनीम्-इन्द्रजाल विद्यामित्यर्थः, 'दव्यहोम' द्रव्यहोमास्-केषांश्चित् माणिनामु. चाटनाय यया मधुघृतादि-द्रव्येण होमो जायते सा तां विद्याम् 'खत्तियविज्ज' क्षत्रियविद्याम्-अस्त्रशस्त्रवतीम्-अणुशक्तिवती वा 'चंदचरिय' चन्द्रचरितम्-शीधैं नम्, येन शीतवेगेन वेपमानानि परसैन्यानि समराद् रिमुखी भवन्ति । 'सूरचरिय' सूर्यचरितम्-सूर्यवैशिष्टयबोधकम् 'सुक्कचरिय' शुक्रचरितम्. शुक्रग्रहस्य गविपतिपादकं शास्त्रम् बहस्पहचरियं बृहस्पतिचरितम् 'उक्कापायं' उल्कापाता -तद्वद् विस्फोटकद्रव्यानपाता, 'दिसादाह' दिग्दाहम् 'मियचक्कं' मृगचक्रम्(२६) सुभगाकर-असुन्दर को सुन्दर बना देने वाली विद्या (२७) दुर्भगाकर-सुन्दर को असुन्दर (कुरूपा) बनाने वाली विद्या (२८) गर्भ करी-गर्भवती बनाने वाली विद्या (२९) मोहन करी-स्त्रियों और पुरुषों को मोहित करने वाली विद्या (३०) आधणी-जगत् का विध्वंस करने वाली विद्या (३१) पाकशासनी-इन्द्र जाल (३२) द्रव्य होमउच्चाटन करने के लिए मधु धृत आदि द्रव्यों का होम करने की विद्या (३३) क्षत्रियविद्या-शस्त्रास्त्र संबंधी विद्या (३४) चन्द्रचरितचन्द्रमा की गति-चार-को कहने वाली विद्या (३५) सूर्यचरित-सूर्य के चार आदि को कहने वाली विद्या (३६) शुक्र चरित (३७) वृहस्पति चरित (३८) उल्कापात को कहनेवाला शास्त्र (३९) दिग्दाह-दिशादाह कहने वाला शास्त्र (४०) मृगचक्र-ग्राम प्रवेश के समय जानवरों के બનાવવા વાળી વિદ્યા “૨૮ દુર્ભાગાકર-સુદરને અસુંદર “કદરૂપા” બનાવવા વાળી વિદ્યા “૨૮' ગર્ભકરી–ગર્ભવતી બનાવવા વાળી વિદ્યા “ર” મોહનકરી સ્ત્રિ અને પુરૂષને મેહ પમાડવા વાળી વિદ્યા “૩૦' આથર્વણી-જગતને नाश ४२वाजी विद्या (३१) शासनी-510 (३२) द्रव्यडाम-GP-य! ટન કરવા માટે મધ, ઘી વિગેરે પદાર્થોને તેમ કરવાવાળી વિદ્યા (૩૩) ક્ષત્રીય વિદ્યા-શસ્ત્રાગ્ન સંબંધી વિદ્યા (૩૪) ચન્દ્રચરિત–ચદ્રમાની ગતિચાર બતાવનારી વિદ્યા (૩૫) સૂર્યચરિત-સૂર્યના ચાર વિગેરેને બતાવવા વાળી વિદ્યા (૩૬) શુકચરિત્ર (૩૭) બૃહસ્પતિ ચરિત્ર– (૩૮) ઉકાપાત બતાવવા