________________
२२२
गवां भेदादिपरिचायकं शास्त्रम् | 'मिढकखणं' मेपलक्षणम्-अनाऽऽविमभृतीनां बोधकं शास्त्रम् 'कुक्कुटलक्ख' कुक्कुटलक्षणम् कुक्कुटरूपगुणस्वरादीनां बोधकं शास्त्रम् | 'विवरला वर्ग' विचिरलक्षगम् 'वर्ग' व फलम् - वर्त्तकः-कल हंसः तस्य लक्षणबोधक शास्त्रम् 'बत्तक' इति लोके मसिद्ध: । 'लाल' लावलक्षणम्-लवा-पक्षिविशेः- चटकापे विघुस्तत्समानथ 'छत्तलक्खगं' छत्रलक्षणम् 'चक्कलक्खणं' चक्रलक्षणम् 'चम्मलक वर्ग' चर्मलक्षणम् - चर्मणः चितिपादकं शास्त्र व दडल' दण्ड-दण्ड स्य यष्टिकायाःस्वरूपनरोधकं शाखं दण्डकम् | 'असिक्ख' अक्षिगम्असि: खङ्गः तद्बोधकं शास्त्रम् असिलक्षणम् 'मणिलाल गं' मणीनाम्- मरकत पद्मरामादीनां योध कारकं शस्त्रं मणिगम् । कागिगलम्' काकिगलक्षणम्, तत्र काकिणी - 'कौडो' इति भाषा प्रसिद्धा 'सुमगाकरं' सुमगाकरी
4
सूत्रकृतात्रे
-
आदि निरूपण करने वाला शास्त्र । (११) एम लक्षग-घोड़ों का स्वरूप कहने वाला शास्त्र । (१२) गज लक्षग- हाथियों के शुभाशुभ लक्षण फहने वाला शास्त्र | (१३) गोलक्षण - गायों के भेदादि कहने वाला शास्त्र । (१४) मेष लक्षण- मेढे के लक्षण प्रतिवादन करने वाला शास्त्र । (१५) कुक्कुः लक्षग-मुर्गे के स्वरूप, गुण और स्वर आदि कहने वाला शास्त्र । (१६) तित्ति लक्ष-तितुर संबंधी शास्त्र । (१७) वर्त्त लक्षण के लक्षण कहने वाला शात्र । (१८) लायक लक्षगचिड़िया से भी छोटे परन्तु उस जैसे लावक पक्षी के लक्षण कहने वाला शास्त्र, (१९) छत्र लक्षण (२०) चक्र लक्षग (२१) चर्म लक्षणचर्म के स्वरूप, चिह्न एवं गुग कहने वाला शास्त्र (२२) दण्ड लक्षग (२३) अखिलक्षण (२४) मणि लक्षण (२५) काकिणी (कौड़ी) लक्षग
ઘે ડાઓનુ` સ્વરૂપ મનાવવાવાળુ શાસ્ત્ર (૧૨) ગજકક્ષણ-હાથિયેાના શુભ અથવા અશુભ લક્ષણુ ખતાવવા વળુ શાસ્ત્ર (૧૩) ગે લક્ષશુ-ગાયાના ભેદે વિગેરે મતાવવા વાળુ' શાસ્ત્ર (૧૪) મેષલક્ષણ ઘેટાએનું લક્ષત્રુ ખાવવાવાળું શ સ્ર (૧૫) કુકુટ લક્ષણુ -કુકડાએના સ્વરૂપ અને ગુણુ, સ્વર વિગેરે ભેોને બતાવना३' शस्त्र (१६) तित्ति' सक्षय नेतर संबंधी शास्त्र (१७) वर्तणु - 15 લક્ષણેા ખતાવવા વાળુ' શાસ્ત્ર (૧૮) લાવક લક્ષગુ-ચલીથી પણ નાનુ` પરંતુ તેના જેવા લાવક પક્ષિએના લક્ષણે મનવા વાળુ શાસ્ત્ર (૧૯) છત્રજ્ઞક્ષણ (२०) यसक्षषु (२१) थर्मसक्ष (२२) उसक्षय (२३) मसितक्षय (२४) भवितक्षय (२५) अमिश्री (अडी) लक्षण (२६) सुलभा २ - सुंदरने सुहर