________________
संमयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २२१ मेघादीनां ज्ञान यतो जायते-तदान्तरिक्षं शास्त्रम् आकाश पम्बन्धि वस्तुसूचकम् 'ग' आङ्गम् अङ्ग सम्बन्धिशास्त्रम्, येन नेत्रफरणादीनां शुभाऽशुभं ज्ञायते, नेत्रबाहुभ्रकुटिपादादीनां स्फुरणं तत्फलश्चत्पादिः । 'सरं' स्वरम्-शब्दा-काकरणालादीनां शब्द श्रुत्वा तत्फलपापकं शास्त्रम् । 'लक्ख गं' लक्षगम्-दरतपादादौ · यवतिलशंखचक्रादीनां फल्योधकं लक्षगशास्त्रम् 'बंजण' पञ्जनम् -पुरुषादिशरीरे मसतिळादि प्रख्यापकं शास्त्रम् । 'इत्थिलकखणं' स्त्र लक्षगम् -पमिनी-शविनीचित्रिणी-हस्तिनीत्यादिप्रभेदपख्यापकं तत्फलबोधकं शास्त्रं स्त्रीलक्षणम् 'पुरिसलक्खणं' पुरुषलक्षणम्-पुरुषाणामनाऽषभशशकभेदानां फलबोधकं शास्त्रम् । 'हयलक्खणं' हयलक्षणम्-अश्वानां स्वरूपयोधकम् शासम् ‘गयलक्खगं' गज. लणम्-इमे समीवीना अप्तमीचीनाश्च त्यादि बोधकम् । 'गोलक्खणं' मोलक्षणम्तज्ञान जिससे होता है ऐसा आकाश संबंधी कथन करने वाला शास्त्र। (५) आंग-अंग संबंधी शास्त्र, जिससे नेत्र आदि के फड़कने का ज्ञान होता है, अर्थात् नेत्र, पाहु, श्रुटि तथा पैर आदि के फरकना तथा उसका फल जाना जाता है। (६) स्वर-काक, शृगाल आदि के शब्दों को सुनकर उसका फल कहने वाला शास्त्र। (७) लक्षण-हाथों पैरों आदि में जौ तिल शंख चक्र आदि के फल को बताने वाला शास्त्र । (८) व्यंजन-शरीर के मस तिल आदि का फल कहने वाला शस्त्र। (९) पद्मिनी शंखिनी चित्रिणी हस्तिनी आदि भेद कहने वाला तथा उनके लक्षण आदि कहने वाला शास्त्र । (१०) पुरुष लक्षणपुरुषों के अज, अश्व, वृष, शशक आदि भेद और उनके लक्षण
થાય છે, એવું આકાશ સંબંધી કથન કરવાવાળું શાસ્ત્ર (૫) આંગ-અંગ સબંધી શાસ્ત્ર, કે જેનાથી નેત્ર ફરકવા વિગેરેનું જ્ઞાન થાય છે, અર્થાત્ આંખ, બાહુ-હાથ, ભ્રકુટિ ભમરે, તથા પગ, વિગેરેના ફરકવાનું જ્ઞાન થાય छे, तथा तना नुन थाय छ, (९) २१२-11, शिया विरेना શબ્દોને સાંભળીને તેનું ફળ બતાવવા વાળું શાસ્ત્ર. (૭) લક્ષણ-હાથે પગે વિગેરેમાં જે તલ, શીખ, ચક વિગેરેના લક્ષણો હોય છે તેના ફળનું નિરૂપણ કરવાવાળું શાસ્ત્ર (૮) વ્ય જન-શરીરના મસ, તલ, વિગેરેનુ ફલ બતાવવા पाणु शास्त्र, (6) श्री सस-पशिनी, शमिनी, यित्रिी सनी विगेरे ભેદ બતાવનારું તથા તેના લક્ષણે વિગેરેનું નિરૂપણ કરવાવાળું શસ્ત્ર (૧૦) પુરૂ લક્ષણ-પુરૂના અ૪-બકરા અશ્વ, ઘ ડે. વૃષ સસલે, વિગેરેના ભેદો અને તેના લક્ષણો વિગેરેનું નિરૂપણ કરવાવાળુ શાસ્ત્ર (૧૧) હય લક્ષણ