________________
२१०
सूत्रकृतागसूत्रे उदीरिया वेइया णिजिषणा सेय काले अकम्मे यावि भवइ, एवं खलु तस्स तप्पत्तियं सावनंति आहिज्जइ, तेरसमे किरियहाणे ईरियारहिए ति आहिज्जइ । से वेमि जे य अतीता जे य पडपन्ना जे य आगमिस्ला अरिहंता भगवंता लव्वे ते एयाई चेव तेरस किरियाणाई भालिंसु वा भालेंति वा भालिस्तंति वा पन्तर्विसु वा पल्लविंति वा पन्नविस्वति वा, एवं चेव तेरसमं किरियट्राणे सेविंसु वा सेवंति वा सेविस्तंति वासू०१४॥२९॥ ___ छाया-अथाऽपरं त्रयोदशक्रियास्थानमैर्यापथिक्कमित्याख्यायो । इह खलु आत्मत्वाय संवृतस्यानगारस्य ईसिमितस्य भापासमितस्य एपणासमितस्य आदानभाण्डमात्रानिक्षेपणा समितस्य उच्चारपत्र वणखेलसिंघाण जल्ल परिष्ठापना. समितस्य मनःसमितस्य वचःसमितस्य कायसमितस्य मनोगुप्तस्य बचोगुप्तस्य कायगुप्तस्य गुप्तेन्द्रिस्य गुप्तब्रह्मचर्यस्य आयुक्तं गच्छतः आयुक्तं तिष्ठतः आयुक्तं निपीदतः आयुक्तं त्वग्वर्तनां कुर्वतः आयुक्तं भुञानस्य आयुक्त भापमाणस्य आयुक्तं वस्त्रं परिग्रहं कम्बलं पादपोञ्छनं गृह्णतो वा निक्षिपतो वा यावचक्षुःपक्ष्मनिमीलनमपि अस्तिविमात्रामुक्ष्मा क्रिया ऐर्यापथिकी नाम क्रियते। सा च मथमसयये बद्धा स्पृष्टा द्वितीयसमये वेदिता तृतीयसमये निर्जीर्णा सा बद्धा स्पृष्टा उदीरिता वेदिता निर्जीर्णा एण्यत्काले अकर्म चाऽपि भवति, एवं खलु वस्य खत्मत्ययिकं सावध मित्याधीयते, त्रयोदशं क्रियास्थानगर्यापधिकमित्याख्यायते । तत् ब्रवीमि ये च अतीता:में च प्रत्युत्पन्नाः ये च आमिष्यन्तः अर्हन्तो भगवन्तः सर्वे ते एतानि चैव त्रयोदश क्रियास्थानानि अभापिषुर्या आपन्ने, वा भाषिष्यन्ते वा माजिज्ञपन् वा प्रज्ञापयन्ति वा प्रज्ञापयिष्यन्ति वा । एवं चैव त्रयोदशं क्रियास्थानम् असेयन्त वा सेवन्ते वा सेविष्यन्ते वा ॥सू०१४=२९॥
टीका-द्वादशान्तं क्रियास्थानं निरूपित सम्मावि त्रयोदशं क्रियास्थानमाह'अहावरे' इत्यादि । अथाऽपरम् 'तेरसमे किरियहाणे' त्रयोदशं क्रियास्थानम् 'ईरिया
(१३) इपिथिक क्रियास्थान 'अहावरे तेरसमे किरियट्ठाणे' इत्यादि ।
(૧૩) ઈપથિક ફિયાસ્થાન 'बहावरे तेरसमे किरियट्ठाणे' त्या