SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ समयार्थवोधिनी टोका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २०९ णेण' श्रमणेन-साधुना 'माहणेण वा महिनेन वा 'सम्म' सम्यक ज्ञपरिज्ञया ज्ञात्वा 'सुपरिजाणि अम्बाई भवंति' सुपरिज्ञातव्यानि भवन्ति-साधुना सम्यग एतानि क्रियास्थानानि ज्ञात्वा प्रत्याख्यानपरिशया परित्यक्तव्यानि भवन्ति । अर्थदण्डादारभ्य लोभप्रत्ययिकपर्यन्तानि द्वादशक्रियास्थानानि ज्ञात्मा त्याज्यानीति ॥५०१३=२८॥ मूलम्--अहानरे तेरसमे किरियटाणे ईरियावहिएत्ति आहिजह, इह खल्लु अत्तत्ताए संवुडल्स अणमारस्स ईरियासमियस्स भासालनियस एलणालमियस्स आयाणभंडमत्तणिखेवणा समियरस उच्चारपालवणखेलसिंघाण जल्लपारिठ्ठावणिया समियस्त सणसभियस वयसमियस्व कायसमियस्त सणगुत्तस्स वयगुत्तस्त कायगुत्तस्त गुन्तिदिवस गुत्तबंभयारिस्ल आउत्तं गच्छमाणस आउत्तं चिट्ठमाणल आउत्तं णिसीयमाणस्स आउत्तं तुयमाणस्स आउत्तं भुजमाणस्स आउत्तं भासमाणस्स आउत्तं इत्थं परिग्गहं कंबलं पायपुंछणं गिव्हमाणस्स वाणिक्खिवप्नाणस वा जान चक्खुपम्हणिवायमवि अस्थि विमाया मुहमा किरियाईरियावहिया नाम कजाइ, प्लाय पढमसमए बद्धा पुट्टा बितियसमए वेइया तइयसलए णिजिपणा सा बद्धा पुटा मुक्ति गमन के योग्य प्रमण को यह पारह किंधास्थान सम्यक् प्रकार से ज्ञपरिज्ञा से अनर्थ का कारण जोन कर प्रत्याख्यान परिज्ञा से त्याग देना चाहिए। अर्थात् अर्थदण्ड से लगाकर लोभमत्ययिक पर्यन्त बारह क्रियास्थान जानकर त्यागने योग्य हैं ॥१३॥ મુક્તિ ગમનને ચોગ્ય પ્રમાણે આ બાર કિયાસ્થાનેને પરિજ્ઞાથી સારી રીતે અનર્થ કારક સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે જોઈએ. અર્થાત્ અર્થદંડથી આરંભીને લેભપ્રત્યયિક સુધીના બાર કિયાસ્થાને જાણીને તેનો ત્યાગ કરવા ગ્ય છે. સૂ૦૧૩ सु० २७
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy