________________
सूत्रकृताङ्गसूत्रे
२०८
2
चतुः पञ्च पदशकानि वर्षाणि 'अप्पयरे वा' अल्पदरान वा 'भुज्जयरे वा' थूयस्तरान् वा 'भोगभोगाई' भोगयोगान् भोग्यपदार्थविपपक भोगान 'जित' भुक्त्वा पयसंपर्कजनितसुखसाक्षात्कारं कृत्वा 'कालमासे' कालमासे मरण. समये प्रावि 'कालं किच्चा' कालं मरणं कृत्वा - शरीरपरित्यागात्मक मरणं प्राप्य 'अन्नयरेसु' अन्यतरेषु 'आसुरिएस' आसुरिकेषु - असुरयोनिषु 'किल्विसिएस' fafearfung 'ठाणे' स्थानेषु 'उत्तारो भवति' उपपत्ता भवन्ति, गवारो मृत्वा किल्विष देवता भवन्ति, 'ताओ विष्पसुच्चमाणा' तातो चिप्रमुच्यमानाः - देव शरीरेण भोगमुभुज्य क्षीणे तस्कर्मणि तंतला 'भुज्जो भुज्जो' भूयो भूयः परं चारम् 'एलमूयत्ताए' एलसूकत्वाय तत्र एलो नेप स्वद्वत् सुकाः- अरक्तत्राचः - स्त्र भावतोsवाक्शक्तिमन्तः तेषां भावः एलमुकलं तस्मै । 'तमुयतात्' तमस्त्वाय जन्मनेत्र अन्धाय ' जाइयत्तार' जातिकत्वाय जन्मनेत्र काय जन्मने हा अन्धाश्च भवन्तीति भावः - पत्रात प्रत्यायान्दि-प्रत्यागच्छन्ति देवात् पच्यु - तिमत्राय जात्यन्धाय पुनः पुनरागच्छन्ति एवं वद्य वस्त्र' एवं ख तत्य पाख ण्डिनः 'तष्पत्तियं' तत्प्रत्ययिक - लोमकारणकम् 'सावज्ज" सावयं कर्म 'त्ति आहि ज्ज' इत्याधीयते - समुत्पद्यते, 'दुवालसमे' द्वादशम् 'किरियट्टाणे' क्रियास्थानम् 'लोभवत्तिए' लोपस्ययिकम् 'चि आहिए' इत्याख्यातम् ' इच्चेयाई' इत्येतानि 'दुवालस किरियाणाई' द्वादशक्रियास्वानानि 'दक्षिणं' द्रव्येण - शुक्तियोग्येन 'सम रहते हैं यावत् चार, पांच, छह था दश वर्ष तक थोडे घर बहुत भोग्य पदार्थों का भोग करके, काल अवसर प्राप्त होने पर काल करके असुरनिकाय में किल्विषी नाम के देव के रूप में उत्पन्न होते हैं ।
--
-
-
आयु कर्म के अनुसार वहाँ देव शरीर से भोग भोग कर, कर्मके क्षीण होने पर क्षेत्र लोक से चचते हैं और वास्वार गूगे मेढे के समान अव्यक्त यचन वाले होते हैं जन्म से अन्धे या जन्म से गूगे होते हैं । इस प्रकार उन पाखंडीयों को लोभ के निमित्त से पाप कर्म का यन्त्र होता है । यह लोभप्रत्यधिक बारहवां क्रियास्थान कहलाता है ।
સુધી ઘેાડા કે વધારે ભાગ્ય પદાર્થŕને ઉપલેાગ કરીને કાલના સમય આવતાં કાલ ધમ પામીને અસુરનિકાયમાં સિમિષિક પણાથી ઉપન્ન થાય છે.
આયુ કર્મ પ્રમાણે ત્યાં દેવ શરીરથી ભેગ ભેળવીને ક્રના ક્ષીણ થવાથી દેવલેાકથી ચવે છે અને વારવાર શુંગા-તેાતળાની જેમ અસ્પષ્ટ વચના ખાવે છે, જન્મથી આંધળા અથવા જન્મથી શુંગા-હેય છે. આ રીતે તે પાખડીચેાને લાભના નિમિત્તથી પાપકમના અધ થાય છે. આ લાભ પ્રત્યયિક નામનું ખારમું ફિયાસ્થાન કહેવાય છે.