SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ २०४ सूत्रकृतास मृपाभूतानि एवं वियुज- अहं न इन्धन्योऽन्ये हन्तव्याः अहं नाऽऽज्ञापयितव्यो ऽन्ये आज्ञापयितव्याः | अहं न परितापयितव्योऽन्ये परितापयितव्याः अहं न परिग्रहीतव्योऽन्ये परिग्रहीतव्याः अहं न उपद्रावयितव्योऽन्ये उपद्रावयितव्याः, एव मेत्र ते स्त्रीकामेषु मूर्च्छिताः गृद्धाः ग्रथिताः गर्हिताः अभ्युपपन्ना यावद् वर्षाणि चतुः पञ्च षड् दशकानि अल्पउरान् वा भूयस्तरान् वा भुक्तत्रा भोगान् कालमासे कालं कृत्वा अन्यतरेषु आसुरिकेषु किल्विपिकेषु स्थानेषु उपपत्तारो भवन्ति । ततो विप्रमुच्यमानाः भूयो भूयः एलमूकलाय तमस्त्वाय जातिमूकत्वाय प्रत्यायान्ति । एवं खलु तस्य तत्प्रत्ययिकं सावद्यमित्याधीयते द्वादशं क्रियास्थानं लोभप्रत्यविकमित्याख्यातम् । इत्येतानि द्वादशक्रियास्थानानि द्रव्येण श्रमणेन वा माहनेन वा सम्यक्परिज्ञातव्यानि भवन्ति || सू० १३= २८ ॥ टीका - एकादशं क्रियास्थानं मायाप्रत्ययिकं निरूपितं सम्प्रति- द्वादर्श क्रियास्थानं लोभप्रत्यविक्रमारभ्यते । 'अहावरे' अथाऽपरम् 'वारसमे' द्वादशम् 'किरियट्ठाणे' क्रियास्थानम् 'लोभवतिए' लोभमत्यविकम् 'त्ति आहिज्जइ' इत्या ख्यायते, 'जे हमे भवंति' ये इसेऽग्रे वक्ष्यमाणा भवन्ति, 'तं जहा' तद्यथा'आरभिया' आरण्यकाः- अरण्यनिवासिनः - तापसाः केचन पाखण्डिनो वने सन्ति तत्र कन्दमूलवर्णसचित्तजलमभ्यहरन्तो भवन्ति केचन वृक्षमूले वसन्ति, 'अहावरे बारस मे किरिया णे' इत्यादि । टीकार्थ - मायाप्रत्ययिक क्रियास्थान का निरूपण किया जा चुका अय लोभप्रत्ययिक बारहवें क्रियास्थान आरंभ किया जाता है । बारहवां क्रियास्थान लोभप्रत्ययिक कहलाता है। ये जो लोग अरण्य में निवास करने वाले तापस होते हैं - कोई पाखंडी वन में वास करते हैं सौर वहां कन्दमूल एवं पत्ते तथा सचित्त जल का उपभोग करते हैं, (૧૨) લાભપ્રત્યયિક ક્રિયાસ્થાન 'अहावरे वारसमे किरियद्वाणे' इत्याहि ટીકા--માયાપ્રત્યયિક નામના ક્રિયાસ્થાનનું નિરૂપણ કરવામા આવી ગયુ'' હવે . ખારમા લાશ પ્રત્યયિક નામના ક્રિયાસ્થાનના આરંભ કરવામાં આવે છે—ખારમુ ક્રિયાસ્થાન લેલ પ્રત્યયિક કહેવાય છે જે આ જગલમાં વસનારા તાપસ લેાકેા હાય છે,—કાઈ પાખ‘ડીએ વનમાં વાસ કરે છે અને ત્યાં કદમૂળ અને પાનડા તથા સચિત્ત જળને
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy