SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् . २०३ मूलम्-अहावरे बारसमे किरियहाणे लोभवत्तिए त्ति आहिज्जइ, जे इमे भवंति, तं जहा-आरनिया आवसहिया गामंतिया कण्हुई रहस्लिया णो बहुसंजया णो बहुपडिविरया सव्वपाणभूयजीवसत्तेहि ते अप्पणा सच्चामोसाई एवं विउंति, अहं ण हंतव्यो अन्ने हंतव्वा अहंण अज्जावेयव्यो, अन्ने अज्जावेयव्वा, अहं ण परिघेत्तत्वो अन्ने परिघेत्तठवा अहंण परितावेयवो अन्ने, परितावेयवा अहं ण उद्दवेयव्यो अन्ने उद्दवेयव्वा, एवमेव ते इथिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना जाव वासाइं चउपंचसाई छ।समाई अप्पयरे वा भुज्जयरे वा भुंजित्तुं भोगभोगाइं कालमाले कालं किच्चा अन्नवरेसु आसुरिएसु किदिवसिएसु ठाणेसु उक्वत्तारो भवंति, तओ विष्पमुच्चमाणा भुजो भुजो एलसूयत्ताए तमूयत्ताए जाइमूयत्ताए पच्चायंति, एवं खलु तस्स तप्पत्तियं सावजांत आहिजड़, दुवालसमे किरियहाणे लोभवत्तिए त्ति आहिए । इच्चेयाइं दुवालस किरियाणाई दविएणं समणेण वा माहणेण वा सम्म सुपरिजाणिअव्वाई भवंति ॥सू०१३॥२८॥ छाया-अथाऽपर द्वादशं क्रियास्यानं लोभमत्ययिकमित्याख्यायते ये इमे भान्ति तद्यया-पारण्यकाः आवसथिकाः, प्रामान्तिकाः, केचिद्राहसिकार नो वहुसंयताः नो बहुमतिविरताः सर्वपाणभूतजीवसत्त्वेभ्यः ते आत्मना सत्यहै। ऐसे मायाधी को माया के निमित्त से पापकर्म का बन्ध होता है। यह मायाप्रत्ययिक ग्यारहवां क्रियास्थान कहा गया है ।।१२।। વાળા હોય છે. એવા માયાવીને માયાના નિમિત્તથી પાપકર્મને બંધ થાય છે. આ રીતે માયા પ્રત્યયિક નામનું અગ્યારમું ક્રિયાસ્થાન કહેલ છે ૧રા
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy