________________
१९८
सूत्रतासूचे -दण्डो गुरुमहान यस्य स तथा, यस्य महान दण्डो भवति स दण्डगुरुका, 'अहिए' अहिता-कल्याऽपि न हितकारी-गो वायवमपि दण्डादिना ताड यति, स कथमन्य न ताडयिष्यति, इति-अहितो लोकानाम् । एतादृशः पुरुषः 'इमसि लोगंसि अहिए' अस्मिल्लोकेऽहितः -अहितकारकः 'परंसि लोगंसि' परलोके च 'संजळणे' संज्वलगे' संज्वलन:-सदैव जालनः-सदैव ज्वलनस्वभावो भवति, 'कोहणे' क्रोधनः-क्रोधशीलो भवति। 'पिटिमंसि यावि भवई' पृष्ठमांसवादकवापि भवति । स्वस्थ पापश्लोकश्रोता अतिपिशुनो भवति, ‘एवं खलु तस्स' एव खल तय दण्डपुरस्कृननरस्प 'तप्पत्तियं' तत्पत्ययिकं मित्रदोपकारणकम् 'सावज्ज सावयं कर्म 'त्ति आहिज्जई' इत्याधीयते-समुत्पद्यो 'दसमें दशमम् 'किरिय. हाणे' क्रियास्थानम् 'मित्तदोसबत्तिए' मित्रदोपप्रत्ययिकम् 'त्ति आहिए' इत्याख्या तम्-कथितं भवतीति ॥मू०११-२६॥ ____ मूलम्-अहावरे एकारसमे किरियटाणे मायावत्तिए त्ति
आहिज्जइ, जे इस्ले भवंति-गूढायारा तमोकसिया उलूगपत्त लहया पठवयगुरुया ते आयरिया वि संता अगारियाओ भालाओ वि पउंति, अन्नहा संतं अप्पाणं अन्नहा मन्नंति, अन्नं पुटा अनं वागरंति, अन्नं आइरिख यवं अन्नं आइक्खति । से जहाणालए के पुरिसे अंतो सल्ले तं लल्लं णो सयं णिहरइ दड को ही आगे रखता है और जो किसी का हितकारी नहीं होताजो अपने भाई आदि का भी डंडे से बात करता है, वह दूसरों का क्या हित करेगा, ऐसा पुरुप इस लोक में अपना अहित करता है और परलोक में सदैव ज्वलनशील होता है, चुगल खोर होता है। ऐसे पुरुष को मित्रद्वेष प्रत्ययिक पाप कर्म का बन्ध होता है। यह मित्र उपप्रत्रयिकनामा क्रियास्थान कहा गया है ॥११॥ થાય છે એ પુરૂષ બગલમાં દડા વિગેરે રાખે છે, થોડા અપરાધની ભારે શિક્ષા કરે છે શિક્ષાને જ મુખ્ય ગણે છે. અને જે કોઈનું હિત કરનાર થતું નથી, જે પોતાના ભાઈ વિગેરેની સાથે પણ ઠડાથી વાત કરે છે, તે બીજાનું શું કહ્યા કરે? એવો પુરૂષ આ લેકમાં પિતાનું અહિત કરે છે, અને પરલોકમાં હંમેશા જવલનશીલ-બળતરાના સ્વભાવ વાળા હોય છે. ચાડિ હોય છે, એવા પુરુષને મિત્રદેષ પ્રચયિક પાપકર્મને બંધ થાય છે, આ મિત્ર પ્રત્યયિક નામનું ફિયાસ્થાન છે, ૧૧૫