SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. भु. अ. २ क्रियास्थाननिरूपणम् १९९ णो अमेण हिराइ णो पडिविद्धंसेइ, एवंमेव पिण्हवेह, अविट्टमाणे अंतो अंतो रियइ, एवमेत्र माई मायं कट्ट णो आलोएइ णो पडिकमेइ जो जिंदड़ णो गरहइ, णो विउer णो विसोइ णो अकरणाए अन्युट्रेड णो अहारिहं शेकम्म पायच्छिन्तं पडिबजइ, साई अस्ति लोए पञ्चायाइ साई परंसि लोए पुणो पुणो पच्चायाइ निंदइ गरहइ पसंसह णिच्चाइ ण नियes णिसिरियं दंड छाएइ, माई अलमा हडसुहस्से यात्रि भवइ, एवं खलु तस्स तप्पत्तियं सार्वजति आहिज्ज्इ, एक्कारसमे किरियद्वाणे मायावतिए त्ति आहिए ॥सू० १२॥ २७॥ छाया - अथाऽपरमेकादशं क्रियास्थानं मायाप्रत्ययिकमित्याख्यायते । ये इमे भवन्ति गूढाचाराः तमः काषिणः उलूकपालघर : पर्वतगुरुकाः ते आर्याअपि सन्तः अनार्या भाषा अपि प्रयुञ्जते । अन्यथा सन्तमात्मानमन्यथा मन्यन्ते अन्यत् पृष्टा अन्यद् व्यागृणन्ति अन्यस्मिन् आख्यातच्ये अन्यद् आख्यान्ति । तद्यथा नाम कश्चित् पुरुषः अन्तः शल्यः तं शल्यं नो स्वयं निर्हरति नाऽप्यन्येन निर्धारयति नाऽपि प्रतिविध्वंसयति एवमेत्र निह्नुते पीड्यमानः यन्तः अन्तः शरीयते, एवमेत्र - मायी मायां कृत्वा नो आलोचयति नो प्रविक्रमते नो निन्दति नो गर्हतेन त्रोटयति नो विशोधयवि नो अक्षरणाय अभ्युत्तिष्ठते नो यथा तपःकर्म प्रायश्चित्तं प्रतिपद्यते, मायी अस्मिन् लोके प्रत्यायाति सायी परस्मिन् लोके पुनः पुनः प्रत्ययाति निन्दति गर्हते प्रशंसति निश्चरति न निवर्त्तते । निस्सृज्य दण्ड छादयति, मायी असमाहतशुभलेश्पश्चाऽपि भवति एवं खलु तस्य तत्प्रत्ययिकं सावध 'मित्याधीयते, एकादशं क्रियास्थानं मायाप्रत्ययिकमित्याख्यातम् ॥ ० १२=२७॥ टीका- 'मित्रदोष पत्ययिकं दशमं क्रियास्थानं निरूपितं सम्प्रति माया · (११) मायाप्रत्यधिक क्रियास्थान 'अहावरे एक्कारसमे किराणे' इत्यादि । 'टीकार्थ-मित्र द्वेष प्रत्यधिक नामक दसवें क्रियास्थान का निरुपण (૧૧) માયા પ્રત્યયિક ક્રિયાસ્થાન 'अहावरे एक्कारसमे किरियट्टाणे' त्या ह ટીકા”——મિત્રદ્વેષ પ્રત્યયિક નામનુ દસમાં ફિયાસ્થાનનુ' નિરૂપણુ !
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy