SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे ६ दोचिए मित्रोपप्रत्ययिकम् 'ति अहिज्जइ' इत्यख्यायते 'तं जहां' तद्यथा 'से जाणाम' नाम 'के' पुरिसे' कचित्पुरुषः 'माईहिं वा पिईहिं वा भाईर्दिवा महणीहिं वा मज्जाहिं धूयादि वा पुतेहिं वा सुहाहि वा' मातृभित्र पितृभगिनीमिव भार्याभिर्वा दुहितृमत्र वस्नुपाभिर्वा 'सद्धि' संवसमाणे' सार्धं संन्- माता- पितृ-भ्रातृभगिन्यादिभिः सह गृहे वसन् 'ते सिन्नरंसि' तेषामन्यतमस्मिन् तेषां मध्ये कस्याऽपि 'अहा लहुगंसि वि' अथ लघुकेsपि 'अवराहंसि' अपराधे संजाते 'सयमेव' स्वयमेव 'गरुयं दंडं निवत्तेह' गुरुम् - अत्युग्रं दण्ड निर्वर्त्तयति ददाति, भगिन्यादौ दैवाद- अत्यल्पेऽपि अप राधे जाते तदुपरि महद्दण्डं पातयति स्वयमेव, अपराधप्रकारं दर्शयति- 'वं जहा ' auथा 'सीओदगवियसि वा' शीतोदकविकटे वा 'कार्य' कार्यं शरीरम्अल्पापराधयितु भगिन्यादेः 'उच्छोलिता भवः' उच्छोलयिता भवति, शैशिरिकशीततरं पवनान्दोलितमपि शरीरं शीतजले पातयति, शीतसलिलेन संसिञ्चयति, अपराधकर्तुः, तथा - 'उसिणोदगवियडे वा' उष्णोदकविकटेन वा 'कार्य ओसिंचित्ता भव' कायमपर्मिचयिता भवति, ग्रीष्मकालेऽपराधिनः शरीरम् - भग्नितापितजलेन अपसिञ्चयति 'अगणिकाएण कार्यं उवडहित्ता भव' अग्निकायेन कायमुपादयिता भवति, अनि मज्जात्य तत्र क्षिपति - अपराधिनम् | 'जोत्तेण नका निरूपण करते हैं- दसवां क्रियास्थान मित्र द्वेष प्रत्यधिक कहलोता है । उसका स्वरूप इस प्रकार है - कोई पुरुष माता, पिता, भाई, भगिनी, भार्यां दुहिता, पुत्र या पुत्रवधू के साथ निवास करता है । उनमें से किसी के द्वारा छोटासा अपराध हो जाने पर उन्हें स्वयं दंड देता है । 3 जैसे - भगिनी आदि को शीत काल में भी शीतल जल में गिरा देता है, शीतल जलसे उनके शरीर को सींच देता है । उष्णकाल में अपराधी के शरीर पर आग में तथा जल उंडेल देता है, अग्नि से शरीर को जला देता है-आग जला कर अपराधी को उसमें झोंक देता પણ કરવામાં આવે છે. દસમું' ક્રિયાસ્થાન મિત્રદ્વેષ પ્રત્યયિક કહેવાય છે. तेनुं स्व३५ मा प्रभा - पु३ष भाता, पिता, भाई, भगिनी-मडेन, પત્ની, પુત્ર અથવા પુત્રવધુની સાથે રહેતા હોય, તે પૈકી ટાઇનાથી કાઈ નાના એવે અપરાધ થઈ જાય, તે તેને પાતે ભારે દંડ-શિક્ષા કરે છે, જેમકે-ખહેન વિગેરેને ઠંડા પાણીમાં પાડે છે. તેના શરીર પર ઠંડુ પાણી છાંટે છે, ઉનાળામાં અપરાધીના શરીર પર અગ્નિ પર ગરમ કરેલ પાણી નાખે છે, અગ્નિથી શરીરને ખાળે છે. આગ સળગાવીને અપરાધીને
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy