________________
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् वा लयाए वा अन्नयरेण वो दवरण पासाई उद्दालित्ता' भवइ, दंडेण वा अठ्ठीण वा मुट्ठीण वा लेलूण वा कालेण वा.. कायं आउहित्ता सवइ । तहप्पगारे पुरिसजाए संवसमाणे: दुम्मणा भवंति, पवलमाणे सुमणा अवंति तहप्पगारे पुरिलजाए दंडपासी दंडगुरुए दंडपुरकडे अहिए, इमंति लोगसि अहिए परंसि लोगंसि संजलणे कोहणे पिट्टिसंसि यावि भवइ, एवं खलु तस तप्पत्तियं सावनंति आहिज्जइ, दसमे किरिय.. टाणे मित्तदोलबत्तिए त्ति आहिए ॥सू०११॥२६॥ ___ छाया-अथाऽपरं दशमं क्रियास्थान मित्रदोपपत्यषिकमित्याख्यायते, तद्यथा नाम कोऽपि पुरुषः मातृभिर्वा पिभिर्वा भ्रातृभिर्वा भगिनीभिर्वा भार्याभिर्वा । दुहितभिर्वा पुत्रै वा स्नूवाभिर्वा सार्धं सं सन् लेपामन्यत मस्मिन् अथ लघु केऽपि अपराधे स्वयमेव गुरुकं दण्डं नित्यति, तद्यथा-शीलोइकविकटे वा कायमुच्छोल. यिता भाति, उष्णोदकविकटे वा कायमपसिञ्चयिता भवति, अग्निकायेन कायमुपदाहयिता भवति जोत्रेण वा वेत्रेण या नोदकेन वा त्वचा वा कशया वा छेद केन वा लतया वा अन्यतरेण वा दवरकेण पानि उहालयिता भवति, दण्डेन वा अस्न्या वा मुष्टिना वा लेष्टुना वा कपालेन वा कायमाकुट्टयिता भाति। तथापकारे पुरुषजाते संवसति दुर्मनसो भवन्ति, प्रवसति सुमनसो भवन्ति । तथाप्रकारः पुरुषजातः दण्डपार्थी दण्डगुरुकः दण्डपुरस्कृतः अदितः अस्मिन् लोके अहितः परस्मिन् लोके संज्वलनः क्रोधनः पृष्ठमांसवादकश्चापि भवति । एवं खल्लु तस्य तत्प्रत्ययिकंसावध मित्राधीयते दशमं क्रियास्थानं मित्रदोषपत्ययिक मित्याख्यातम् मू.११:२६। ___टीका- नवमं क्रियास्थानं मानरथानं निरूप्प दशमं मित्रदोपप्रत्ययिकं निरूपयति-'महावरे' अधाऽपरम् 'दसमे' दशमम् 'किरियट्ठाणे' क्रियास्थानम्... 'मित्त.
(१०) मित्रद्वेष प्रत्यायिक क्रियास्थान 'अहावरे दलमे किरियहाणे' इत्यादि । टीकार्थ-लौवें क्रियास्थान के निरूपण के पश्चात् दसवें क्रियास्था
(१०) भित्रद्वेष प्रत्यय: (यास्थान 'अहावरे दसमे किरियाणे' त्याह ટીકાર્ચ–-નવમા કિયાસ્થાનના નિરૂપણ પછી દસમાં ક્રિયસ્થાનનું નિરૂ