SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसने मभिमानिनो भवति, अपितु-इतोऽपि अधिकं दर्शयनि-परलोके इहलोकेऽमिमानी नर: 'चंडे थ। ·चत्रले माणी याचिं भाइ' चण्डः स्तव्यः चपलः मानी चापि भवति, तत्र-चण्ड':-अतरः, स्तब्धः-अमारी, चपल:- प्रकृया चश्यला, मानी-अभिमानी चापि भवनि, एवं ग्वलु तर' एवं खलु नम्य--पुरुषस्य 'तप्यत्तिय' तत्मत्ययिकम्-मान कारण कम्-गर्व निनम् 'सारजति अहिज्जा' सावध कर्म इत्याधीयते-समुस्सयते । अभिमानपत्ययेन कर्म समुत्पद्य ने एचम्-'जयमे नवम् 'किरियट्ठाणे' क्रियास्थानम् 'पाणवनिए' मानप्रन्यायिकम् 'लि आहिए' इत्या ख्यानम् इति ॥५०१०-२२॥ मूलम् --अहादरे दलमे दिरियाणे मिन्तदोलवत्तिए त्ति 'आहिज्जइ, ले जहाणामए के पुरिले माईहि ना पिईहिं वा आईहिं वा भइणीहं वा अजाहिं वा धूयाहिं वा पुत्तेहिं वा सुण्हाहि वा लहिं संवलमाणे तेत्तिं सन्जयरंसि अहालहुगंसि वि अवराहसि लयक्षेत्र गरूपं दंडं निवते, तं जहा तीओदगवियडंलि वा कायं उच्छोलित्ता भवइ, उसिणोदगवियडेण वा कायं ओलिंबिना भवइ, अगणिकाएणं कायं उडहिता भवइ, जोत्तेण वा वेत्तेण वा गेतेण ना तबाइ वा कपण या छियाए - अभिमानी को इतना ही अशुभ फल नहीं प्राप्त होला, अपितु • इससे भी अधिक पल भोगना पड़ता है। उसे दिखलाते है-इस लोक या परलोक में, जो पुरुष अभिमानी है, उग्रतर है, अहंकारी है, 'प्रकृति से चपल है और मानी है, उसको गर्व जनित पाप कर्म का 'बन्ध होता है, अर्थात् अभिमान के कारण कुत्सित कर्म उत्पन्न होते हैं। यह मानप्रत्ययिक क्रियास्थान हा गया है ॥१०॥ અભિમાનીને એટલું જ અશુભ ફળ પ્રાપ્ત થાય છે, તેમ નહીં પણ " તેનાથી પણ વધારે ફળ તેને ભેગવવું પડે છે, હવે તે બતાવે છે–આ લોક • A241 ५२मा २ मलिभानी ५३५ छे, तर छ, भारी छ, प्र. તિથી ચપળ છે, અને માની છે, તેને ગર્વથી થવાવાળા પાપકર્મનો બંધ થાય છે અર્થાત્ અભિમાનને કારણે કુત્સિત કર્મ ઉત્પન્ન થાય છે. આ માન પ્રત્યયિક ફિયાસ્થાન કહેલ છે, ૧૧
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy