SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ १७८ - . छाया :- अथाऽपरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डप्रत्ययिकमित्या रूपायते । तद्यथानाम कश्चित् पुरुषः मातृभित्र पितृभिर्वा भ्रातृभिर्वा भगिनी: सर्वा मार्यास पुर्वा हि स्नुपाभिर्वा सार्धं संवसन् मित्रममित्रमेव मन्यमानः मित्रं इतपूर्वो भवति दृष्टिविपर्यासदण्डः, तथथांनांम कोऽपि पुरुषो ग्रामघा वा नगरघावा, खेडयाते वा, कटघाते वा, मडम्वघाते वा द्रोण: " मुखघातेवा, पनघावा, आश्रमघाते वा, सन्निवेशघाते वा, निर्गमघाते वा, राजधानीघाते वा अस्तेनं स्तेनमिति मन्यमान अस्तेनं हतपूर्वो भवति दृष्टिविपदण्ड । एवं खलु तस्य तत्प्रत्ययिकं सावधमित्याधीयते पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डप्रकिमित्याख्यातम् | ०६ = २१ ।। 1 टीका चतुर्थी क्रियास्थान निरूपितं, सम्मति पञ्चमं क्रियास्थानं दर्शयितुमाह- 'अहावरे' अथापरम् ' पंचमे' पञ्चम् 'दंडसमादाणे' दण्डसमादानं क्रियास्थानम् 'दिट्टिविपरिपासिया दंड रत्तिए ति महिज्जए' दृष्टिविपर्यासदण्डप्रत्ययिकमित्याख्यायते टे:- बुद्धेर्विपर्यांसोऽन्यथा भात्रः यथा शुक्तौ रजतमितिप्रत्ययः । वस्तुतोहि शुक्तिका तत्राऽऽहते, किन्तु चक्षुर्दोंपवलां तामज्ञात्वा तत्र रजतं प्रत्यभिजानद् भवति दृष्टिविपर्यासः । तमेत्र दृष्टिविपर्यासं सूत्रकारी दृष्टान्तद्वारा दर्शयति- से जहाणामर' इति, तद्यथानाम 'केसे' कश्चित्पुरुष', 'माईहिं सूत्रकृतसूत्रे (५) दृष्टि विपर्यासदंड "अहावरे पंचमें दंडसमांदाणे' इत्यादि । टीकार्थ - - चौथा क्रियास्थान कहा जा चुका । अब पांचवे क्रियास्थान का निरूपण करने के लिए कहते हैं- पांचवां क्रियस्थान दृष्टि विपर्यास प्रत्ययिक कहलाता है । दृष्टि अर्थात् बुद्धि के अन्यथाभाव को जैसे सीर को चांदी समझ लेने को दृष्टिविपर्यास कहते हैं। वास्तव में कहीं सीप पड़ी है, किन्तु नेत्रों के दोष के कारण उसे चॉदी जानना दृष्टि विपर्यास है । सूत्रकार द्वारा उसे प्रदर्शित करते हैं-जैसे (૫) દૃષ્ટ વિષયંસ ઈંડ 'अहावरे पंचमे समादाणे' इत्यादि ટીકા ચે શું ક્રિયાસ્થાન કહેવામાં આવી ગયુ. હવે પાંચમા ક્રિયાસ્થાનનું નિરૂપણ કરવા માટે સૂત્રકાર કથન કરે છે –પાંચમું ક્રિયાસ્થાન દૃષ્ટિ વિપર્યાસ પ્રત્યયિક કહેવાય છે દૃષ્ટિ અર્થાત્ બુદ્ધિા અન્યથા ભાવને -જેમ સીપને ચઢી સમજી લે તેને દૃષ્ટિ વિપુર્માંસ કહેવામાં આવે છે. વાસ્તવિક રીતે 'કયાંક છીપ પડી હાય તેને નેત્રના દોષથી ચાંઢી માની લેવી. તે દૃષ્ટિ વિપર્યાસ છે. સૂત્રકાર દૃષ્ટાન્ત દ્વારા તે સમજાવે છે-જેમ ‘
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy