SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थान निरूपणम् ce कर्त्तने, किन्तु अन्यस्यैव कर्त्तने तदिच्छा, तयापि दैवोपहतस्य कस्यचिदन्यस्य कर्त्तनं जातम् । ' एवं खलु तस्स वप्पत्तियं सावज्जं आहिज्ज एवं खलु तस्य तरप्रत्पथिकं सावद्य मांधीयते, एवं कुर्वतस्तस्य कृषिकस्य सावद्य कर्मबन्धो भवति । 'उत्थे दंडेसमादाणे' चतुर्थ दण्डसमादानम् ' अकम्दा दंड वत्तिए' अकस्मादण्ड- ' प्रत्ययिक्रम्: 'आहिए' आख्यातम् - कथितम् ॥०५ = २०|| ' मूलम् - अहावरे पंचमे दंडसमादाणे 'दिट्टिविपरियासिया T 1 1. 1 दंडवत्तिए ति आहिज्जइ, से जहा नामए केइ पुरिसे माईहिं वा पिईहि वा भाईहिं वा भगिणीहि वा भज्जाहिं वा पुतेहिं वा धूताहिं वा सुहाहिं वा सद्धिं संत्रसमाणे मित्ते अमित्तमेव मन्न माणे' मित्ते हयपुव्वे भवइ, दिट्टिविपरियासिया दंडे । से जहा णामए केइपुरिसे गामघायंसि वा नगरघायंसि वा खेडघायंसि वा कव्वडघायंसि वा मडंबघायंसि वा दोणमुहघायंसि वा पघायंसि वा आसमघायंसि वा सन्निवेसघायंसि वा निग्गे घास वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुत्रे भवइ दिट्टिविपरियासिया दंडे, एवं खलु तस्स तप्पत्तियं सावज्जंति आहिजइ, पंचमे दंडसमादाणे दिट्ठविपरियासिया दंडवत्तिपत्ति आहिए | सू० ६ ॥ .1 } का पौधा उखड़ जाता है। यह अकस्मातुदंड है। इस प्रकार अकस्मात् दंड का सेवन करने वाले को उसके निमित्त से पापकर्म का यंत्र होना है । यह चौथादंड रमादान अर्थात् क्रियास्थान है, जो अकस्मात्दंडसमादान, कहा गया है ॥५॥ કર્યાં હતા, તે ન ઉખડતાં અનાજના છે!ડ ઉખડી જાય છે, તેને અકસ્માત્ ઇડ કહેવાય છે. આ તે અકસ્માત કંંડનું સેવન કરવાવાળાને તેના નિમિત્ત પાપકમના ખધ થાય છે. આ ચેાથેા દંડ, સમાદાન અર્થાત ક્રિયારૂં ન છે, જેને અકસ્માત્ દડ સમાદાન કહેવામાં આવે છે. ૫૫ * },,,''. सू० २३
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy